________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पातुराया ममाद्य निद्रा नायाति, अत यावां वाटिकायां गत्वा निद्रां कुर्वः, सरलेन देवदिनेन तः | जन प्रतिपद्य तथैव कृतं. क्रमेण स च तत्र निद्रां प्राप, घटिकाहयानंतरं कुटिलया तया स्वामिनं गत
निउं विधाय कथितं हे स्वामिन तव कुलेऽयमाचारो न शोभते, यत्त्वया सह सुप्ताया मम पादान्नूपुरं गृहीत्वा तव पिता गृहमध्ये गतः, एवं विश्वायं दुर्बुधिर्नूनं प्रभाते महिरसि कलंक दास्य ति. देवदिन्ननोक्तं हे प्रिये त्वं विषादं मा कुरु ? अहं मम पित्रे सत्यं कथयिष्यामि. श्रय प्रजाते देवदिनेन निजपितरंप्रत्येतद्विषये नपालंनो दत्तः. पित्रा बहु कथितं तथापि तेन न मानितं. श्रय तौ विवदमानौ दृष्ट्वा स्त्रीचरित्रैकददया दुर्गिलया कथितं नूनमहमद्य शोजनयदस्य पादान्यां निःसृत्य स्वसतीत्वं प्रकटीकरिष्ये, इत्युक्त्वा सा पूजोपकरणयुता यदमंदिरंपति चलिता, लोका अपि तत्कुतूहलेदणकृते तत्र बहवो मिलिताः. इतः स जारो अथिलीय पथ्येव लोकेषु पश्यत्सु तामा लिलिंग, तया च निर्नर्त्य स दुरीकृतः, अथ तया यदाग्रे समागत्योक्तं हे यद मया मे नर्तारं तथैवाधुना स्पृष्टमेतं प्रथिलं विनान्यस्य कस्यापि पुरुषस्य चेत्स्पर्शः कृतो जवेत्तर्हि मम शिदां कुरु ? श्त्युक्तवती फुतमेव सा यदपादान्यां निर्गता, यदस्तु तस्याः स्त्रीचरिखकपटपाटवं चिंतयन्नेव तस्थि
For Private and Personal Use Only