SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाला दाना- | ब्योपेततरंगिणीसखीकृततरंगहस्तालिंगनं स्वीकारयंती, परिहितैकमात्रांतरीया विनस्तकेशपाशा धौ | ताधरपल्लवरागा तत्कालं रतोचितप्रमदेव सा दुर्गिला नदीमध्ये जलक्रीडां चकार. इतस्तां तथाविधां | निरीदय कामानिलप्रेरितो युवैकस्तस्याः समीपमागत्योवाच हे सुभगे तेऽहं सुस्नातकुशलं पृलामि, मदनातुरया तयाप्युक्तं मम सुस्नानपृबकस्याहं समीहितं पूरयिष्यामि. श्रथ क्रमेणोपायतस्तस्य स्व. र्णकारस्य गृहपृष्टे वाटिकायां रात्री तयोः संबंधो जातस्तत्रैव च तयोनिद्रा समागता. लघुचिंतार्थमु. बितेन श्वशुरेण तत्र परस्परालिंगनपूर्वकं निद्रावशं प्राप्तौ तौ दृष्ट्वा विस्मितेन गृहांतरागतेन पु. वस्तु निजस्थाने एकाक्येव निद्रितो दृष्टः, तदा तेन चिंतितमस्या दुःशीलाया इमं वृत्तांतं प्रनाते चेत्पुत्रस्य कथयिष्यामि तर्हि स नैव मानयिष्यतीति विचिंत्य तेन शनैस्तस्याः पादतो नूपुरमन्निझानार्थमुत्तार्य गृहीतं, तावता विनिध्या तया चतुरया कुलटया श्वशुरः समुपलादितः. अथ श्वशु. रगमनानंतरं तया जाराय कथितमावयोवृत्तांतोऽयं मे शुरेण झातोऽस्ति, अथ प्रनातेऽहं यदा शो. भनयदापूजायै गजेयं तदा त्वया कृत्रिमाथिलीनय ममालिंगनं सर्वजनमध्ये पथ्येव देयं, इत्युक्त्वा जारं विसर्म्य सा गृहमध्ये पतिपार्श्वे समागता, नर्तारं गतनिई विधाय तयोक्तं हे स्वामिन्नत्रात. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy