________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नंतरं मंत्रिकृतसंकेततो यदादिन्निः सप्तन्निरपि कन्यानिस्तान्येव स्तुतिकाव्यानि पठितानि, ततो रुनटेन राझा तस्मै दानं निवास्तिं. अथ वररुचिर्विषाणो गंगातटे गत्वा जलमध्ये एकं कपटयंत्रं कृत्वा
लोकानां पुरो गंगास्तुतिं कृत्वा कथयति, हे मातर्गगे यदि राजा दानं न ददाति तर्हि त्वं मे यजे. त्युक्त्वा जलांतःस्थं यंत्रं पादेनाकर्षयति, ततस्तत्र पूर्वमुक्ता दीनारग्रंथिबहिरापतति. एवं प्रतिदिनमाश्चर्यप्राप्तानां लोकानां पुरः स करोति. नगरे सर्वत्र सा वार्ता प्रसिधा जाता. राजापि तवृत्तांत| माकश्चिर्ययुतस्तद्दर्शनगंतुमना मंत्रिसन्मुखमैदत. मंत्रिणोक्तं स्वामिन् प्रनाते वयमपि तत्र गत्वा तदाश्चर्य विलोकयिष्यामः, अथ रात्रौ मंत्रिणा तत्र नदीस्थाने निजमेकं गुप्तचरपुरुषं प्रेष्य वररुचिन्यस्ता दीनारग्रंथिरानायिता.
अथ प्रभाते नृपयुतो मंत्री तत्र समागतः, सर्वनगरलोका अपि तदाश्चर्य दृष्टुं समागताः, व. ररुचिरपि मंत्रियुतं राजानमागतं दृष्ट्वा महता वरेण गंगास्तुति पठमानो दीनारग्रंथिं पादप्रचारपू.
र्वकं मार्गयामास. परं तत्कपटपाटवतः कुपितेव गंगा तस्मै किमपि नार्पयति. शंकाकुलेन वररुचिना | यंत्रे बहुशः पादपहारा दत्ताः परं तत्पादप्रहारतो विशेषतः क्रुदेव गंगाजलोबलनोतसीकरकणच
For Private and Personal Use Only