________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| पेटाभिस्तं ताडयामास. तदासौ विषमोन्यग्मुखीन्य स्थितः, ञः शकमालेन सा ग्रंथिर्निजकदातो
निष्कास्य रादोऽग्रे मुक्त्वा सकलोदंतपूर्वकं प्रकटितश्च तस्य कपटजालो लोकानां पुरः, अयात्यंत
कुपितो वररुचिः शकमालमंत्रिणश्खिडाण्यन्वेषयामास. एकां मंत्रिगृहदासी द्रव्यदानादिनावय स १७२ | सर्वदा मंत्रिगृहवाती पृडति. अथकदा मंत्रिगृहे श्रीयकोदाहमहोत्सवः समारब्धः, तत्पगे नृपोप
हारार्थ मंत्रिणा नवीनबत्रचामरासनशस्त्रादीनि स्वगृहे निष्पाद्यंते. दासीमुखात्तदंतं लब्ध्वा वररु चिना सुखभदिकादिभिर्वाला थावर्जिताः, पावितं च तेषामिदं लोकनाषाकाव्यं-मृढ लोक जा णे नहि । जं शकमाल करेसी ॥ नंदराय मारी करी । सिरियो राज ठवेसी ॥ १ ॥ अथ ते बा. लका नगरमध्ये स्थाने स्थाने ब्रमंतस्तदेव काव्यं पति. राजापि तत् श्रुत्वा शंकितो निजगुप्तपुरुपान मंत्रिगृहचर्याविलोकनाय प्रेषयामास, तैरपि केनचिन्मिषेण मंत्रिगृहे समागत्य तत्सर्वसामग्री दृष्टा, कथितश्च तदुदंतो राज्ञे. तदा राझा चिंतितं नूनं बालवाक्यं सत्यं दृश्यते. ततः प्रजाते यदा मंत्री मन्नायामागत्य नृपाय प्रणाम कृतवान् तदा नृपः पराङ्मुखीचय तस्यानादरं कृतवान्. फुतमेव मंत्रिणा गृहमागत्य श्रीयकमाहूय कथितं हे वत्स केनापि दुर्जनेन प्रेरितो नृपोऽद्य ममोपरि क्रुको
For Private and Personal Use Only