________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना) ऽस्ति, ततश्च यावत्सकलकुलाविनाशकालो न समापतेत्तावता कुलरदाणप्रयत्नो विधेयः, अयाहं प्र.
जाते मुखमध्ये तालपुट विषं धृत्वा नृपंप्रति नमिष्यामि तदा त्वया करवालेन मम शिरश्छेदः कर्तव्यः, महता कष्टेन कथमपि तत्कार्यकरणाय तं प्रतिबोध्य मंत्री प्रभाते सनायामागत्य नृपाय प्रणामं कृतवान, परं राजा पराङ्मुखो जातस्तदैव श्रीयकेन करालकरवालतो मंत्रिशिरश्छेदः कृतः, हा हेति कथयता राझा श्रीयकः पृष्टो हे वत्स किमेतत्त्वया कृतं ? श्रीयकेनोक्तं स्वामिन् यो नवतोऽपमानपात्रं जातस्तेन पित्रापि किं प्रयोजनं? यतो येन कर्णस्त्रुट्यते तत्सुवर्णमपि निरुपयोग्येव. तत् श्रुत्वा संतुष्टो राजा तस्मै मंत्रिमुद्रां दातुं लमः, श्रीयकेनोक्तं हे स्वामिन् मम वृष्ञाता स्थूलभद्रो वेश्यागृहे वसति, तत्रस्थेन तेन सूर्योदयास्तमप्यजानता द्वादशसुवर्णकोटिविलसितास्ति. त. माहूयेयं मुद्रा दातव्या. राजा तमाहृय शकडालमरणकथनपूर्वकं तस्मै मंत्रिमुद्रिकां दातुं प्रवृत्तस्तदा स्थूलभजेणोक्तमहं विमृश्योत्तरं दास्यामि. राझोक्तमस्यामशोकवाटिकायां गत्वा विमृश्य फुतं समा
गब? इत्युक्तः स्थूलनमोऽशोकवाटिकायां गत्वा विचारयति, अहो धिक्संसार यया मंत्रिमुद्रया ज| नकाय मरणं दत्तं, तया मे किं श्रेयो नविष्यति ? अयं संसारः केवलं स्वार्थव्याकुल एव, न को
For Private and Personal Use Only