________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| अपि कस्यापि वल्लभोऽस्तीति विचार्य तेन ‘ करेमि भंते ' इत्यादिपाठः समुचरितम्तदैव शासनदे। पनि वतया तस्मै संसारांनोनिधिपारप्रापणार्थ पोत श्व साधुवेषो दत्तः, सांसारिकवेषं शरीरविलमं तुजंग
मिव परित्यज्य तेन स वेषः स्वीकृतः, अथ साधुवेषयुतोऽसौ चपलं नृपसभायामागय धर्मलाना | शिर्ष दत्तवान्. राझोक्तं किमिदं त्वया कृतं, तेनोक्तं राजन् मयैतदेवालोचितमित्युक्त्वा स्थूलनद्रस्ततो मुक्तनिर्मोको नाग श्व निर्गतः, राज्ञा तमनमार्गविलोकनाय तत्पृष्टे निजसेवका मुक्ताः, स्थूलाजद्रस्तु चांडालपाटकमिव वेश्यापाटकं दूरतो मुक्त्वा श्रीसंवृतिविजयसमीपे समागत्य दीदां गृही. तवान्. सेवकमुखादाझा तं तथान्तं विज्ञाय श्रीयकाय मंत्रिमुद्रा प्रदत्ता. थथ स्थूलनई दीदितं विज्ञाय विरहातुरा कोशा श्रीयकपाधै समागत्य रुदनं चकार. श्रीयकेनोक्तमेतत्सर्वमपि विपरीतकार्य वररुचिना कृतमस्तीत्युक्त्वा तेन सर्वोऽपि वृत्तांतस्तस्यै कथितस्तदा कोशापि वररुचेरुपरि भृशं कोपातुरा जाता. श्रीयकेनोक्तं त्वद्भगिन्योपकोशया सह वररुचेः संबंधोऽस्ति, ततस्तां कथयित्वा स कथंचिदपि मदिरापानासक्तः कार्यस्ततोऽहं येन केनाप्युपायेनैतद्वैरनिष्क्रियां करिष्यामि, कोशया पि तदंगीकृत्य तथैव कारितं.
For Private and Personal Use Only