SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- अथ वररुचिर्निर्नयः सन सर्वदा नृपसनायां समायाति, काव्यैश्च नृपं प्रसन्नीकृत्य ऽव्यं गृह्णा ति. अथकदा निर्जनमवसरं प्राप्य श्रीयकेन राझो विज्ञप्तिः कृता, स्वामिन् संप्रति जांमागारे ऽव्यं स्तोकमस्ति. राझा शकडालं स्मृत्वा कथितं तस्मिन सुमंत्रिणि सति मम जांमागारे कदापि द्रव्य १७५ न्यूनता नानृत. श्रीयकेनोक्तं स्वामिन्ननेन मद्यपेन वररुचिना तदा बालानां मृषाकाव्यमध्याप्य ज. वन्मनो विप्रतारितं. राझोक्तं किमयं मद्यपानं करोति ? श्रीयकेनोक्तं प्रजातेऽहं भवतां तत्प्रतीति कारयिष्यामि. अथ श्रीयकेन गृहे समागत्य मालिनमाहूयोक्तं प्रभाते राजसभायां सर्वेन्यस्त्वयैकैकं कमलं देयं, तदा वररुचेर्हस्ते त्वया मदनफलरसनावितं कमलं देयमित्याग्रहपूर्वकमुक्त्वा स विस. र्जितः. अथ प्रनाते राज्ञः सजा मिलिता, तदा वररुचिरपि निजव्यसनतो नित्यनियमानुसारेण कृ. तमदिरापान एव सनायामागतः, संकेतानुसारेण मालिना सजास्थसर्वजनेन्य एकैकं कमलं दत्तं, वररुचयेऽपि तीव्रमदनरसनावितं कमलं दत्तं. स्वभावे नैव सर्वेऽपि निजनिजपुष्पाण्याघातुं लमास्तदा वररुचिरपि यावत्तत्पुष्पमाघाति तावत्तन्मदनरसगंधस्वगावतस्तस्य वमनं जातं, वमननिर्गतमदिरामिषतस्तस्यांतःकरणमालिन्यं सन्नायां प्रकटीतं, वमितमदीरोद् तदुर्गेधात्तत्प्रकटी नृतदौर्जन्यादिव For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy