________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
दाना | राजादिसनागतसकलजना व्याकुलतां नाटयामासुः, राज्ञोबाय प्रोक्तमरे एनं मालिन्यमालाकलितं पनि उष्टमद्यपं नगराबहिनिष्कास्य काननगोचरीक्रियतां? तत् श्रुत्वा लज्जावनतकंधरः सकलसगाजनै
हास्यास्पदं प्राप्यमाणः प्राहरिकैर्यष्टिमुष्ट्यादिन्निस्ताड्यमानः स सभाया निर्गत्य नगरबहिर्गतः, अथ सा वार्ता मरुदारूढेव ग्रामे ग्रामे नगरे नगरे च विस्तृता, सर्दिजैमिलित्वा स झातिबहिष्कृतः, ततोऽसौ त्रपया मितादिष्टकृततप्तत्रपुपानो मृतः. अथ श्रीयको निष्कंटकः सन् पितृवैरनिष्क्रियात थानंदितमानसः सुखेन मंत्रिपदं जूनक्ति.
श्तः श्रीस्थूलभद्रमुनिर्गुरुसमीपे एकादशांगायधीतवान जातश्च गीतार्थः, अयासन्ने चतुर्मासके शिष्यैर्विविधाभिग्रहा गुरुपाचे गृहीताः, एकेनोक्तमहं चातुर्मासोपवासयुतः सिंहगुहादारे कायोत्सर्गोपेतः स्थास्यामि, द्वितीयेनोक्तमहं दृष्टिविषसर्पविले कायोत्सर्गस्थश्चतुर्मासावधि स्थास्यामि. तृ तीयेनोक्तमहं कूपाधप्रदेशकाष्टे कायोत्सर्गपूर्वकं चातुर्मासं स्थास्यामि. एवमन्यैरपि शिष्यैर्विविधाः
सुकरा निजशक्त्यनुसारेणानिग्रहा गृहीताः, स्थूलभडेण विझतं स्वामिन्नहं पझरसाहारनोजनयुतो | ब्रह्मचारित्वेन कोशावेश्यागृहे तस्याश्चित्रशालायां चातुर्माः करिष्ये, गुरुणा निजझानवलेन तेषां
For Private and Personal Use Only