________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात
दाना- येन च स्वशरीरं अषयति, चिक्षणा च हारं धारयति. अयेकदाऽभयकुमारेण श्रेणिकं प्रतिबोध्य नं
दामातृसहितेन श्रीवीरसमीपे दीदा गृहीता, कुंमलयुगलं चीवरयुगलं च चिलणापुत्रहलविहल्ला
न्यां समर्पिते, एकदा श्रेणिकेन कोणिकाय राज्यं दातुं चिंतितं, सेवाणकहस्तिहारौ च हल्लविह १०४
लान्यां दत्तो. तद् दृष्ट्वा ऋछन कोणिकेन कालादिदशकुमारैः सहालोच्य श्रेणिकः काष्टपंजरे निदिप्तः, स्वयं च राज्ये स्थितः श्रेणिकं सदा कशाप्रहारेस्तामयति. चिल्लणा महादु खं दधाति. अ. थैकदा कोणिकार्यया पद्मावत्या पुत्ररत्नं प्रसूतं, कोणिकोत्संगस्थेन तेन पुत्रेण जोजनसमये स्थाव्यां मृत्रितं, तन्मिश्रितं चोजनं भुंजानेन तेनोक्तमहो कीदृक् वा धान्यमस्ति ? तत् श्रुत्वा चि लणया रुदनं कृतं, तदा कोणिकेन पृष्टं हे मातस्त्वं कथं रोदिषि ? मात्रोक्तं यदा पूर्व त्वदंगुली दुःखितासीत तदा त्वपित्रा श्रेणिकेन सा निजमुखे धृतासीत्, स्वपुत्राः सर्वेषां वल्लनाः संति परं त्वं तु पितरं सर्वदा ताडयसीति दुःखेनाहं रोदिमि. तदैव पितृस्नेहोल्लसिता वतमानसः स काष्टपंजरों गाय कुठारं गृहीत्वा धावितः, श्रेणिकेन तं तथावस्थमागतं विलोक्य नीतेन तालपुटविषमावाया स्मघातः कृतो गतश्च स प्रथमं नरकं. तद् दृष्ट्वा कुणिको महापश्चात्तापं कुर्वन्नादितुं समः, शो
For Private and Personal Use Only