SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| तः, इतः सुरंगायामागता सुज्येष्टा रथमनालोक्य प्रासादे च चिलणामप्यदृष्ट्या पूत्कारं चकार, तः | पनि दणमेव चेटकराजसेवकैः सुरंगायां प्रविश्य पृष्टस्थसुलसाहात्रिंशत्पुत्रा मारिताः, शोऽविलंबं रथं प्रे र्यमाणः श्रेणिकश्चेलणायुतो राजगृहे समागतः. कृतं च चेल्लणया सहैव तेन पाणिग्रहणं. पश्चा २०३ सुज्येष्टया वैराग्येण श्रीवरप्रनुसमीपे दीदा गृहीता. अथ चिल्लणायाः कोणिकहल्लविहलाख्यास्त्र यस्तनयाः संजाताः, श्रीवीरेण ता सप्तापि नागिन्यः सतीत्वेन व्याख्याताः, श्रेणिकोऽपि दायिकस म्यक्त्वधारी वर्तते. अथैको विजजीवो मृत्वा दर्दुरो जातः स जगवबंदनार्थमागबन पथि श्रेणिका. श्वखुरेण मृतः श्रीवीरध्यानतो देवश्च जातः, अथैकदा देवसभायां सौधर्मेण श्रेणिकसम्यक्त्वप्रशं. सा कृता, तदश्रद्दधानेन तेन कुष्टिरूपं कृत्वा प्रभुपार्श्व समागत्य प्रभोः स्पर्शः कृतः, मत्स्यजालवारिसाधुरूपं कृतं, गर्जिणीसाध्वीरूपं च कृतं, एवं तेन बहुधा श्रेणिकसम्यक्त्वपरीदा कृता, परं तं निश्च. लं विझाय संतुष्टेन तेन श्रेणिकायैको हारो गोलकद्वयं च दत्तं. श्रेणिकेन स हारश्चेक्षणायै दत्तो गोलकद्दयं च नंदाराश्यै समर्पितं, क्रुघ्या नंदया तझोलकद्वयं नित्तावास्फालितं, तत्दणमेवैकस्मा. | कुंमलइयं द्वितीयमध्याच दौमयुगलं निर्गतं, तद् दृष्ट्वा नंदा हृष्टा सती तत्कुंमलदयेन चीवरह For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy