________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना- कंप्रति प्रेष्य सा मार्गिता, किं तु न्यूनकुलत्वेन चेटकः श्रेणिकाय तां नार्पयत् ततोऽभयकुमा रः सुगंधितैलविक्रयकारक वेषं धृत्वा वैशाल्यां समागत्य चेटकराजद्वारा व्यापणं कृत्वा स्थितः, ततो यदा ज्येष्टया दासी तैलग्रहणार्थ समायाति तदा स स्तोकमूल्येन बहुतैलं ददाति श्रेणिक चित्र२०२ प्रतिकृतिं च दर्शयति तदनंतरं दानी तां प्रतिकृतिं सुज्येष्टायै दर्शयामास सापि श्रेणिकराजमति - कृतिं दृष्ट्वा मोहिना, ततस्तया बुद्ध्या ज्ञातं नूनं मदानयनकृतेऽत्राजयकुमारः समागतोऽस्तीति विचित्य तया लेख लिखित्वाऽनयकुमाराय ज्ञापितं यदि त्वं प्रवीणोऽसि तदा मां श्रेणिकेन सह मेलय ? तताऽभयकुमारेण प्रन्नतया सुज्येष्टायाः प्रासादावधि सुरंगैका कारिता, तन्मध्ये रथस्थः श्रे - पिकः सुलसाया वात्रिंशत्पुत्रैः सह समागतो द्रत्तश्च संकेतः सुज्येष्टायै, तयोक्तं ममागरणकरमकं गृहीत्वाधुनैवागमत्युक्त्वा त्वरितपदैः सा प्रासादमध्ये समागता तदा चित्रणा तामतित्वरमाणां विलोक्यापृहद् हे भगिनि त्वं कथं व्याकुला दृश्यसे । सुज्येष्टया चिंतितं भगिन्यै कथयित्वैव गा मीति विचार्य सा सर्वमप्युदंतं कथयित्वा नृपणकरंमकं गृहीतुमपवरकमध्ये गता. तमवसरं प्राप्य डुतं चिह्नणा सुरंगायामागत्य श्रेणिकरथे समारूढा, विलाया श्रेणिकेनापि तामनुपलक्ष्य रथो नोदि
For Private and Personal Use Only