________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | त्यनेकानुपसर्गचकार, किंतु शुभध्यानेन सुदर्शनमुनिना केवलज्ञानमासादितं. देवैश्च महोत्सवः वृत्ति कृतः, जयाजीवव्यंतर्यापि सम्यक्त्वमंगीकृतं देवदत्तानया धात्री मात्रादिनिश्च श्रावकत्वमंगीकृतं. क्रमेण च सुदर्शन केवल मोदं गतः ॥ इति श्रीशीलकुल के सुदर्शन श्रेष्टिकथा ||
२०१
गाथा - सुंदरि सुनंद चित्रण - मणोरमा जणा मिगावई || जिणसास सुपसिद्या । महासनं मुहं दिंतु || १५ || व्याख्या सुंदरी सुनंदा चिह्नणा मनोरमा व्यंजनासुंदरी मृगावती, घ्यादिशब्दादन्या दमयंतीप्रमुखा महासत्यो ज्ञातव्याः, जिनशासनमध्ये प्रसिधास्ता महासत्यः सुखं ददतु ॥ १५ ॥ यत्र सुंदरीकथा तपःकुलके विख्यातास्ति, श्रीवज्रस्वामिमातुः सुनंदायाः कथा व
मियां कथिता यया गर्तुर्वियोगेऽपि शुद्धं शीलं पालितं. सुदर्शन श्रेष्टिनार्यामनोरमायाः कथा सुदर्शनष्टिवृत्तांते कथिता. पय चिह्नणांजना सुंदरीमृगावतीनां कथाः कथ्यंते, तव प्रथमं चिल्लायाः कथा प्रारम्यते - विशालायां नगर्यो श्री वीरप्रमातुलश्रेटका निधो राजा राज्यं करोति. तस्य च सप्त पुत्र्यो वर्त्तते, चेटकराझा द्वादश श्रावकत्रतानि गृहीतानि अथ तस्य सप्तपुत्रीमध्याज्येष्ट चित्रणानिधाने पुत्र्यौ कुमारिके यास्तां श्रेणिकेन सुज्येष्टां मनोहररूपां निशम्य चेट
For Private and Personal Use Only