SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | त्यनेकानुपसर्गचकार, किंतु शुभध्यानेन सुदर्शनमुनिना केवलज्ञानमासादितं. देवैश्च महोत्सवः वृत्ति कृतः, जयाजीवव्यंतर्यापि सम्यक्त्वमंगीकृतं देवदत्तानया धात्री मात्रादिनिश्च श्रावकत्वमंगीकृतं. क्रमेण च सुदर्शन केवल मोदं गतः ॥ इति श्रीशीलकुल के सुदर्शन श्रेष्टिकथा || २०१ गाथा - सुंदरि सुनंद चित्रण - मणोरमा जणा मिगावई || जिणसास सुपसिद्या । महासनं मुहं दिंतु || १५ || व्याख्या सुंदरी सुनंदा चिह्नणा मनोरमा व्यंजनासुंदरी मृगावती, घ्यादिशब्दादन्या दमयंतीप्रमुखा महासत्यो ज्ञातव्याः, जिनशासनमध्ये प्रसिधास्ता महासत्यः सुखं ददतु ॥ १५ ॥ यत्र सुंदरीकथा तपःकुलके विख्यातास्ति, श्रीवज्रस्वामिमातुः सुनंदायाः कथा व मियां कथिता यया गर्तुर्वियोगेऽपि शुद्धं शीलं पालितं. सुदर्शन श्रेष्टिनार्यामनोरमायाः कथा सुदर्शनष्टिवृत्तांते कथिता. पय चिह्नणांजना सुंदरीमृगावतीनां कथाः कथ्यंते, तव प्रथमं चिल्लायाः कथा प्रारम्यते - विशालायां नगर्यो श्री वीरप्रमातुलश्रेटका निधो राजा राज्यं करोति. तस्य च सप्त पुत्र्यो वर्त्तते, चेटकराझा द्वादश श्रावकत्रतानि गृहीतानि अथ तस्य सप्तपुत्रीमध्याज्येष्ट चित्रणानिधाने पुत्र्यौ कुमारिके यास्तां श्रेणिकेन सुज्येष्टां मनोहररूपां निशम्य चेट For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy