________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना सा कार्योत्सर्गे तस्थौ. तत्दणमेव शासनदेव्या प्रकटीन्य तस्यै कथितं हे महासति त्वं चिंतां मा
कुरु ? अहं तडीलमाहात्म्यात्सांनिध्यं करिष्यामीत्युक्त्वा साऽदृश्या वव. अथैवं विव्यमानं सुदर्श.
नं ते शूलीसमीपे समानीय तस्यामारोपयामासुः, तत्दाणमेव सा शूली सिंहासनरूपा जाता, तत. २००
स्तैस्तस्मै खसादिप्रतारा दत्तास्ते प्रहारा अप्यलंकारतां नेजुः, अथ तैर्दुर्गपालसेवकैस्तवृत्तांतो राज्ञे निरूपितस्तदा राजा स्वयं तत्रागत्य तथास्थितं च सुदर्शनं दृष्ट्वा प्रणामं कृत्वा स्वापरा, दामयामास, सन्मानपुरस्सरं च तं तद्गृहे प्रेषयामास. ततो राजा तत्सत्यवृत्तांतं विझायाऽनयां गृहानिष्कासयितुं लमस्तदा सुदर्शनेनागत्य राजानं च विज्ञप्य तस्यै अजयदानं दापितं. किंतु लज्जया विषमीनृतया तया गलपाशेनात्मघातः कृतः । अथ तस्या धात्रीमातापि राज्ञा नगरानिष्कासिता पाटलीपुत्रे देवदत्तागणिकागृहे स्थिता. कियता कालेन सुदर्शनो वैराग्यमासाद्य दीदां गृहीत्वा पाटली. पुरे समागतः, तदाऽजयाधात्री तमुपलक्ष्य कपटश्राविकी न्याहारदानमिषेण देवदत्तागृहे समानीय
देवदत्तायुता तस्य नानाविधोपद्रवांश्चकार. किंतु तं निश्चलं विज्ञाय संध्यायां स्वयमेव मुमोच. सु. | दर्शनमुनिरपि स्मशाने गत्वा कायोत्सर्गेण तस्थौ. तत्र व्यंतरीनृतोऽजयाजीवः पूर्व वैरेणागत्य तंप्र.
For Private and Personal Use Only