SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना थापि तं निश्चलं ज्ञात्वा तया नानाविधनयवचनानि कथितानि. परं सुदर्शनस्तु चतुःप्रहरान्यावः । पनि कायोत्सर्गे एव तस्थौ. अथ प्रातःकाले यदा नृपागमनावसरो जातस्तदा निःकृपया तया निजदेहं खनखैर्विदार्य वस्त्रानुषणानि च त्रोटयित्वा निजदुराचरणोद्घोषणं कुवैतीव पूत्कारं चकार. तत्दाण १एए मेव प्राहरिकैस्तत्रागत्य कायोत्सर्गस्थः सुदर्शनो दृष्टो झापितश्च तैपाय. नृपोऽपि तत्रागत्य सुदर्श नं दृष्ट्वा चिंतितवान् यदमृतादपि विषप्रकटीजवनं न संगवतीति विचार्य राज्ञा सुदर्शनस्तद्वत्तांत पृष्टः, सुदर्शनेन राझीदयया किमपि न जल्पितं. तदा राझानुमितं नूनमेष नीतिपयन्रष्टो विज्ञाय. ते. ति विचिंत्य राज्ञा दुर्गपालायादिष्टं यदेनं नगरमध्ये विभब्य शूलायामारोपयेति. राज्ञ यादे. शमासाद्य यमदूतैरिवातिभयानकै पालसेवकैः स कचेष्वाकृष्य बहिनिष्कासितस्ततो मुंडिताधमस्तकं कंठस्थापितार्कपुष्पमालं कृतरक्तांजनललाटतिलकं शिरोधार्यमाणसूर्पउनमेवं विवविविधविमंत्रनापूर्वकं सुदर्शनं रासगोपरि समारोप्य ते राजमार्गे चेलुः, इतस्तं वृत्तांतं श्रुत्वा तद्भार्यया मनोरमया चिंतितं चंद्रादपि कदाचिदंगारवृष्टिर्भवेत् परं मम गर्नुः परस्त्रीलंपटत्वमसंभवितमेवेति विचार्य सा | गृहदेवालये गत्वा जिनं पूजयित्वा कथयामास हे शासनदेवि मम भर्तुः सांनिध्यं कार्यमित्युक्त्वा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy