________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | कातुरेण तेन तन्नगरं त्यक्त्वा चंपानगर्या वासः कृतः. अथ ढल्लविहल्ली ताकुंडलाद्या ऋषणानि प.
रिधाय सेचनकगजस्थितौ नगरमध्ये ब्रमतस्तौ च दृष्ट्वा कोणिकनार्या कोपातुरा स्वत्रं कथया.
मास हे स्वामिन्नेतानि वस्तूनि त्वं बलादपि तान्यां गृहाण ? ततो भार्या प्रेरितेन तेन तानि वस्तू१०५ नि तान्यां मार्गितानि, तान्यामुक्तमावान्यां पित्रा समर्पितानि तत्कथं दीयते ? तदा कोणिकेन व.
लादपि तानि गृहीतुं यदि प्रयत्नः कृतस्तदा तो सांतःपुरौ सर्ववस्तृनि गृहीत्वा सेवानकोपरि समारु ह्य विशालायां निजमातुलचेटकराजसमीपे गतो. तद् ज्ञात्वा कोणिकेन दृतं प्रेष्य चेटकात्ती मार्ग तौ. चेटकेनोक्तं शरणागतार्पणे दत्रियाणां धर्मो नश्यति. तदा कोणिको निजसैन्यमादाय विशा लायां प्राप्तः, चेटकोऽपि सन्मुखमागतः, सैन्ययोर्महायुद्धं जातं, तस्मिन युके कोट्येकाशीतिलदम नुष्या मृताः, श्रेणिकराज्ञः कालादिदशकुमाराश्चेटकेन मारिताः, प्रांते कोणिकमजेयं झात्वा चेटकः प्रतोलीं पिधाय विशालायां प्रविष्टः, कोणिको दादशवर्षपर्यतं विशाला परिवेष्ट्य स्थितः, प्रांते स विशालां भक्त्वा चंपायामागतः, चेटकोऽनशनमाराध्य वर्गे गतः, हलविहलावपि दीदामादाय स्वर्गे | गती. अयैकदा श्रीवीरश्चंपायां समवसृतस्तदा कोणिकेन प्रभुं प्रणम्य स्वगतिः पृष्टा, स्वामिनोक्तं त्वं
For Private and Personal Use Only