SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानाः) षष्टं नरकं प्रयास्यसि ? कोणिकेनोक्तं सप्तमं नरकं के व्रति ? प्रभुणोक्तं केचिचक्याद्या गबंति. ततोऽसौ गृहमागत्य चक्रादिकृत्रिमचतुर्दशरत्नानि मेलयित्वा देशसाधनाय निर्गतः, क्रमेण तमिस्रा गुहोद्घाट कृतप्रयत्नः कृतमालदेवेन स भस्मसाकृतो मृत्वा च षष्टे नरके गतः. चेलाणा तु श्रीवीरप्र. २०६ लुसमीपे दादामादाय सजतिं गता ॥ इति श्रीशीलकुलके चेल्लणा कश || अयांज सासुंदरीकया कथ्यते-जंबूढीपे भरतक्षेत्रे वैताब्यपर्वते प्रल्हादनपुराभिधं नगरमासात्, तत्र प्रल्हादानिधराज्ञः पद्मावतीराझीकुदयुद्भवः पवनंजयाख्यः पुत्रो बनव. स निजमित्ररुषभदत्तेन सह सुखेन निजसमयं गमयति. अथ तस्मिन्नेव वैताट्यपर्व तेंजनपुराभिधं नगरं, तत्रांजनकेतुराज्ञोजनावतीराझीकुट्युत्पन्नां. जनासुंदर्यभिधाना पुत्री सकलकलाकलापोपेता वव. यौवनं प्राप्तां तां विलोक्य राझा तस्या वि वाहार्थ मंत्री पृष्टः, मंत्रिणोक्तं दत्तकुमारो रूपादिगुणोपेतोऽस्ति परं केवलिना सोऽष्टादशमे वर्ष मो. दगामी प्रोक्तोऽस्त्यतस्तस्मै स्वल्पायुषे कन्या कथं दीयते ? अथैकदा नंदीश्वरयातायामने के विद्याधराः संमिलितास्तत्रांजनकेतुराज्ञा पवनंजयकुमाररूपमालोक्य तेन महांजनसुंदर्या विवाहो मेलित स्ततः सर्वे यातां विधायं निजनिजगृहे समेताः, पवनंजयेन स्वमित्ररुपनदत्तायोक्तं लमदिवसो दूरे For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy