________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७|
दाना- स्ति, ततोंजनारूपविलोकनायावां तत्र गमिष्यावः, श्युक्त्वा स प्रबन्नतयाकाशमार्गेण मित्रयुतस्तत्र
सभागतः, तदांजनसुंदरी निजसखीयुता गवादस्थितासीत. सख्योक्तं हे अंजने पूर्व त्वदर्थ यो द. तकुमारो वरो विलोकितः स स्वस्पायुर्दोषयुतो बन्व, तेन तं विहाय तव विवाहः पवनांजयेन सह मेलितः, अंजनयोक्तं हे सखि स्तोकमप्यमृतं समीचीनं, बपि विषं तु कष्टदमेव. प्रबन्नस्थितः पव नंजयस्तहवः श्रुत्वा कुपितः करवालं गृहीत्वा तस्या वधकृते सज्जीनृतः, परं मित्रेण निवास्तिः, ततस्तौ दावपि स्वस्थाने समागतो. अय लमदिवसे महोत्सवपूर्वकं तयोगिहो जातः परमंतःकोपा. नलज्वलितं पवनंजयं विज्ञाय कमलसुकुमालांजनासुंदरी म्लानिं प्राप. तथापि सा निजपतिव्रतत्वै. कतत्परा आर्भिक्तिं कुर्वाणा स्वकर्मणामेव दोषं ददाति, अयैकदा पवनंजयः पितुरादेशादरुणेन सह युद्धं कर्तुं समुद्यतस्य निजमित्रस्य रावणस्य सनायार्य रिसैन्यं गृहीत्वा मित्रयुतः प्रयाणाभिमुखो बनव. तदासौ निजमातरं नंतु समागतः, परं तत्र स्थितामंजनां दृष्ट्याप्यनालोक्य मातरं न त्वा प्रयाणमकरोत्. तदांजनसुंदरी मनस्यतीवदूना नयनांबुदनिर्गताश्रुधारानिर्निजकर्ममलं दालयं। तीव रुदनं चकार. अथ पथि पवनंजयोऽनेकराजहंससंचयालंकृतकमलजालं स्फटिकामलजलांतर्ग:
For Private and Personal Use Only