________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना.) तप्रकटदृश्यमानशौक्तिकेयकदंबकैर्निजोदार्यशंसिसुमानसत्वं प्रकटयंत पालीगतमालिचलत्कोमल
किसलयवृंददनेनात्यादरपूर्वकं पथिकप्राघूर्णकानाह्वयतं तटगतानेककोकिलादिपदिकृतकलकलारावः | मिषेण जगदिस्तृतस्वकीयकीर्तिबिरुदावलिं ख्यापयतं मानसाख्यं तडागं दृष्ट्वा विश्रामार्थ तत्र नि. जसन्यं स्थापयामास. तत्र जोजनजलक्रीडादि कृत्वा मानससरोरम्यतां च दृष्ट्वा मोऽमंदानंदकलितो बनव. श्तश्चतुर्याममितमपि पतिविरहमसहमाना तेजस्वितारकनिकरदातोंतःसुवर्णबिंदुशालिनी लांबराबादितदेहागा चंडोपलमरङलनिरनिकरधारामिषतो निजनायकविरहोद्भवनयनाथूणि निष्कासयंती काननमध्यभागज्वलदौषधीसमूहबद्मना निजहृदयोहतविरहानलं प्रकटी हुवी विक | सितकुमुदकदंबकदंनेन कटादविक्षेपान कुर्वनी निजजोगविलामांतरायच्यानिखिलजगतुजातं गा. ढनिद्रावश कुर्वती प्रथमपतिसंगरंगनंगच्यावज्जयेव निजाकाशावामप्रकाशितं दिनकरदीपं विव्यापयंती स्वकीयप्रियपतिचंऽमसमिलनाग यंतमुत्सुका तमिस्रा समागता. इतः पतिवियोगतश्चक्रवाकीकृतानंदं श्रुत्वा पवनंजयेन निजमित्ररुपनदत्ताय पृष्टं हे सखे किमियं पक्षिणी विलापान करोति ? तेनोक्तं हे मित्र यं चक्रवाकी निजपतिवियोगदुःखिनी हृदयस्फोटं विलापान करोति. तत् श्रुत्वा ।
For Private and Personal Use Only