SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० वृत्ति दाना | पवनंजयेनांजनासुंदर्येतराय कर्मदयवशादिति मनसि चिंतितं यदि परिणामप्येतादृशं विरहदुःखं भ वति तर्हि मया त्यक्तांजनसुंदरी तु द्वादशवर्षवियोग ः खात्रांतास्तीति विचार्य तेन मित्रायोक्तं हे मित्र यं त्वतस्तत्र गत्वांजन सुंदर्या मिलिया डुतं पश्चादागमिष्यामि, व्यय मया विरहदुःखं सोढुं न शक्यते इत्युक्त्वा पवनंजयो निशायामेवाकाशमार्गेण प्रन्नतयांजनागृहे समागतः तत्र तेन शय्यायां जलं विना शफरीवेतस्ततो दुव्यमाना वदनाद्दीर्घोष्णनिःश्वासान् निष्कासयंती नेत्राश्रुजलधाराभिराकृतशय्यावरणा निजपतिनामाक्षरमालां गणयंती चिरपतिविरहदु खशिथिल नांगोपां गांजनासुंदरी दृष्टा. इतः पवनंजयो डुतं तत्र चंद्र श्व प्रादुर्भूय तन्मनोगतशोक तिमिरनिकरं दूरीकृ चकोरीमिव तामवर्णनीयानंदोल्लसितां चकार ततः स्वानुरतचक्रवाकोवार्त्ती तस्यै निवेद्य तया सद् गाढालिंगनपूर्वकं जोगविलासं विधाय स प्रभाते प्रस्थितुं लमस्तदांजन सुंदर्योकं हे स्वामिन्नद्यैव मया ऋतुस्नानं कृतमस्ति ततः कदाचिन्मे गर्मोत्पतिसंगवोऽस्ति एवं च सति लोका मह्यं क - लंक प्रदास्यति तत् श्रुत्वा पवनंजयेनोक्तं हे प्रिये त्वं चिंतां मा कुरु ? त्वस्तिमहं समागमिष्यामि, तथापी मम नामांकिता मुद्रिका त्वया रक्षणीया कार्यावसरे चसा दर्शनीयेत्युक्त्वा मुडिकां च त Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy