SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति २१० दाना ) स्यै दत्वा पवनंजयः प्रस्थितः प्रथालांजन सुंदरी निजपतिबहुमानेन हृष्टा सती गर्भं दधार, तृतीयप्रकटवतः श्वशुरादयस्तामसतीं मन्यमाना गृहान्निष्कासयितुं प्रवृत्तास्तदांज नया तदभि ज्ञानमुद्रिका दर्शनपूर्वकमुक्तं मम नर्तुरेव गर्भोऽस्ति परं तैस्तदचनममन्यमानैः सा गृहान्निष्कानि ता. काय साधाच्या सढ नगरान्निर्गत्य पितुगृहे गमनोत्सुका जाता, परं तया चिंतितं यस्यामवस्थायां पितृगृहे गमनमप्यनुचितमिति विचार्य सा वने एव स्थिता निजकर्मोदयविपाकं मन्यमाना जि धर्मध्यानलीनमानमा फलानि भुंजाना कर न्निर्फर निर्मलजलं पिबंनी च पूर्णावधी पुत्ररत्नमजनयत् इतस्तया वनमध्ये कश्चिदेको मुनिर्दृष्टस्तस्मै तया सपुत्र्या वंदनं कृतं मुनिनापि धर्मोपदेशो दत्तः, ततस्तया निजदुःखानि कथयित्वा मुनिः पृष्टः हे भगवन् किं मयेदृकर्म बद्धं ये. नादमेवंविधदु खजाजनं जाता. मुनिनोक्तं पूर्वनवे त्वमेका सपत्नीयुता व्यवहारिजार्यासीत् तस्वास्ते सपल्या जिनधर्मानुरागत्वा निप्रतिमापूजनानंतरं जोजन करणे नियमोऽनृत. त्वयैकदा समत्सरया द्वादशप्रदरावधि तां प्रतिमां रजःपुंजे निक्षिप्य तस्याः पूजन जोजनांतरायः कृतः, पश्चात्तां रुदतीं दृष्ट्वा त्वया साप्रतिमा ततो निष्कास्य तस्यै समर्पिता. तत्कर्मणा तवापि द्वादशवर्षावधि प For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy