________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | विरह व धर्म द्वेषेण सपत्न्याः कलंकदानेन चाद्यापि त्वं दुःखं सहसे. पथ त्वं धर्म कुरु ? धवृत्ति एव प्राणिनः सुखीजवंति तत श्रुत्वा तया सम्यक्त्वं गृहीतं. श्नोंजनामातुलः सूर्यकेतुनामा वि arat विमानस्थो गगन मार्गे गबन स्खलित विमानोऽधो मौ साधुं दृष्ट्वा वंदनायावतीर्णः, तत्र११ स्थामंजनामुपलक्ष्य तेनात्रागमनकारणं पृष्टं तयापि सर्व वृत्तांतं निरूप्य विलापः कृतः, तदा मातुवस्तामाश्वास्य सवनयधात्री विमानाधिरूढां विधायाग्रे चलितः, मार्गे मातुरुसंगस्थितेन तेन वालेन घंटावः श्रुतस्तदा घंटामुद्दिश्य यावत्स निजहस्तमग्रे करोति तावत्स विमानात्पतितस्तदांना वि विधविलापान कर्त्तुं लमा. अथ तं पतितं ज्ञात्वा सूर्यकेतुर्यावदधः पश्यति तावत्स बालो यत्पर्वतशि लोपरि पतितोऽस्ति सा पर्वतशिखा चूर्णी तास्ति ततस्तेन विमानं तव समुत्तारितं दृष्टश्च तवासौ बाल उपवर दितो रममाणः, ततस्तं गृहीत्वा तन्मातुः समर्प्य तस्य शिलाचूर्ण श्यनिधानं दत्तं.
विमानस्थाः सर्वेऽपि निजनगरे प्राप्तास्तव मातुलेन महामंत्ररेण तस्य जन्म महोत्सवः कृतः, व्यंजनापि तत्र स्वकीयमखमं शीलं पाजयंती भर्तृनामाक्षरमालां जयंती धर्मध्यानपरा सपुत्रा तिष्टति. पवनंजय वरुणं विजित्य रावणाज्ञया स्वगृहे समायातः, तत्र तेन निजपत्नीवृत्तांतं वि
For Private and Personal Use Only