________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | झाय विखीतेन सर्वमपि तृणवत् परित्यज्य विलपितुमारब्धं ततस्तेन वह्नौ प्रवेशेखा कृता. तदा रुदत्तनोक्तं हे मित्रत्वं दिनत्रयं प्रतीक्षस्व ? श्तोऽहं तव प्रियां समानयिष्यामीत्युक्त्वा रुानद तो विमानाधिरूढो गगन मार्गेणाने कराजनगराणि पश्यन् पृवंश्व सूर्यकेतुगृहे समागतः पुत्रसहितां २१२ | चांजनसुंदरीं तत्र दृष्ट्वा हृष्टस्तथापि स निजपतिकुशलोदतं पृष्टस्तदा तेनोक्तं मम सुहृत्वविरहेणाप्रवेश कर्त्तुं समुद्यतोऽस्त्यतस्वं शीघ्रं तत्रागच्छ ? ततस्तां विमाने संस्थाप्य स प्रह्लादपुरे समागतस्तां दृष्ट्वा पवनंजयोऽपि प्रमोदं प्राप्तस्ततस्तेन महोत्सवपूर्वकं पुत्रस्य दनुमानिति नाम दत्तं ततः प्रांते हनुमंत राज्ये संस्थाप्य पवनंजयोंजनया सह दीक्षामादाय सद्गतिं गतः, हनुमानपि बहुकालं राज्यं प्रपाब्य रामलक्ष्मणयोः सेवां कृत्वा प्रांते बहुपरिवारेण सह दीक्षां गृहीत्वा श्रीशत्रुंजये संस्तारकं विधाय मोदं गतः इति श्रीशील कुलके अंजनासुंदरीकथा. या मृगावती कथा - वत्सदेशे कौशांन्यां नगर्यौ सहस्रानी कसूनुः शतानीकानिधो नृपो राज्यं करोति तस्य चेटकराजपुत्री सतीशिरोमणितुल्या मृगावत्यभिधाना राज्ञी वर्त्तते. क्रमेण गर्भवत्यास्तस्या रुधिरभृतकुंमिकायां स्नानक दोहदोऽत् परं तत्कार्य हिंसामयं विज्ञाय तया राज्ञे तद्वृत्तांतो नो कथितः परं दोहदा पूर्ण
For Private and Personal Use Only