________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | कर्तु लमः, तज्ञानमोहितया वेश्यया तदाहानकृते स्वीयैका कुब्जा दासी प्रेषिता, दास्या तत्समीपे
समागत्य विनयेनोक्तं युष्मान मम स्वामिन्याह्वयति. तेनोक्तमहं वेश्यासंगं ने बामि, दासी तु त. माग्रहेण हस्ते गृहीत्वा चचाल, मार्गे मूलदेवेन विद्याबलेन तस्याः कुजत्वं दूरीकृतं. देवदत्तया चिंतितमेताहकलावतोऽस्य कुब्जवं कथं ? तो गतकुब्जतां दासी विलोक्य तया पृष्टं केन ते कु. जत्वं दूरीकृतं ? तयोक्तमनेन सुपुरुषेण निजविद्यावलतो मे कुब्जत्वं दुरीकृतं. तत् श्रुत्वा हृष्टा वे. श्या विस्मयं प्राप्ता तस्य विविधां परिचर्या विनयपूर्वकं कर्तु लमा. शस्तत्रैकः पुरुषो वीणां वादयन समागतस्तस्य वीणावादनकलातो रंजितया वेश्यया मूलदेवः पृष्टः किमनेन वीणा सम्यग्वादिता न वा? मूलदेवेन शिरः कंपितं पृष्टं च तया तत्कारणं, मूलदेवो जगौ वंशमध्ये कर्करोऽस्ति. तुंबकावपि सगौ स्तः, तदा कौतुकतस्तया वीणोत्कलिता दृष्टं तन्मध्ये तथैव. पुनस्तां वीणां सज्जीकृत्य मूलदेवेन तथा सा वादिता यथा वेश्या हृष्टा सती तस्योपरि सरागा जाता. नोजनवेलायां वेश्यया प्रोक्तं स्नानान्यंगादि कृत्वा तुज्यते, मुलदेवेनोक्तं चेत्तवेला तर्हि तव शरीरेऽहं मर्दनं करोमि, वेश्यया तत्प्रतिपनं, तेन च तस्याः शरीरे तथा मईनं कृतं यथा सा कामातुरा सती चिंतयामास,
For Private and Personal Use Only