________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नूनमयं सिहपुरुषो विद्ययैव कुब्जीनतोऽस्ति, ततः शीघं मूलदेवेन निजरूपं प्रकटीकृतं. वेश्यात्यंत । न हृष्टा, भोजनानंतरं तांबूलादि भदायित्वा स्नेहालापान वदंत्या वेश्यया तस्मै प्रोक्तं हे स्वामिन्नद्याव
धि केनापि पुरुषेण मे मनो नो रंजितं त्वया चाद्य वशीकृतं, अथ त्वया मम गृहे सदैवागंतव्यं, | मूलदेवस्तवचनं स्वीकृत्य प्रतिदिनं तत्रागत्य तया सह विलासं करोति. वेश्यया तस्मै गतव्यसन त्यागोपदेशो दत्तः परं तेन तन्न त्यक्तं. एकदा वेश्यया राज्ञः पुरो नृत्यं कृतं मूलदेवेन च मृदंगो वादितस्तुष्टेन राझा वेश्यायै वरमार्गणाय प्रोक्तं, तयोक्तमवसरेऽहं वरं मार्गयिष्यामि.
अथ तत्रैकोऽचलनामा सार्थवाहो वसति, तेन तया वेश्यया सह प्रीतिकरणार्थ पूर्वमनेकाजरणादीनि तस्यै दत्तान्यासन्. तेन तस्या वेश्याया गृहे मूलदेवागमनं विलोक्य द्वेषं वहताऽकायै तदागमननिषेधाय प्रोक्तं, ततोऽकया निजपुत्र्यै प्रोक्तं विनाऽचलमन्यपुरुषस्य संगं वं मा कुरु? वे. श्ययोक्तमहमेकांतधनरागिणी नास्मि, गुणरागिण्यप्यस्मि, यादृग्गुणा अस्मिन्मूलदेवे संति तादृग्गुणाः कस्मिन्नपि पुरुषे न संति. अकया प्रोक्तमस्य द्यूतकारकस्य मध्ये गुणानामसं नव एव, अचलस्तु धनिकत्वाजुणवानेव. देवदत्तया प्रोक्तमावां तयोः परीदां कुर्वः, देवदत्तोक्तया ततोऽक्याऽचल
For Private and Personal Use Only