SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- शमनुष्यानपि झातजैनसाध्वाचारविचारान कृत्वा तत्रापि जैनमुनिजनविहारयोग्यसुलगता कारिता, | संसारापारपारावारप्रवहणोपमतीर्थाधिराजश्रीशत्रुजयतीर्थस्याप्युघारस्तेन विहितः, एवं श्रीजिनशासनोन्नतिपूर्वकं शुद्धश्राधर्ममाराध्यायुःदये स देवलोकं गतः, अनुक्रमेण च मोदं यास्यति. ॥ - ति दानकुलके श्रीसंप्रतिराजकथा. ॥ गाथा-दानं सघासुझे । सुझे कुम्मासए महामुणिणो ॥ सिरिमूलदेवकुमारो । रऊसिरि पाविन गरुयां ॥ १४ ॥ व्याख्या-दत्वा श्रध्या जावेन शुहान निर्दोषान् कुटमाषान महामुनीश्वरस्थ, श्रीमूलदेवकुमारो गुर्वी राज्यलदमी प्राप्तः ॥ १४ ॥ तत्कथा चेयं-पाटलीपुत्रनगरे जितशत्रुराजा, तस्य मूलदेवाभिवः कुमारः सर्वकलानिपुणोऽपि पूर्वकर्मदोषेण तव्यसनासक्तोऽनृत, पित्रा बहु वारितोऽपि स तस्मान्न निवृत्तः, तं दुर्व्यसनिनं ज्ञात्वा राज्ञा देशानिष्कासितो भ्रमन्नुऊयिन्यां स गतः, मार्गे केनचिसिम्पुरुषेण तस्मै रूपपरावर्तनगुणोपेता गुटिका दत्ता, तत्प्रनावतोऽसौ वामनरूपं कृत्वा नगरमध्ये परिब्रमति. अथ तस्मिन्नेव नगरे देवदत्ताभिधैका मानिनी गणिका व. । सति, स केनापि पुरुषेण सार्ध न रमते. मूलदेवस्तां वशीकर्तुं तद्गृहसमीपेऽत्यंतमधुरस्वरैर्गायनं | For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy