SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- यिन्यां त्रिखमाधिपतिः संप्रतिनामा राजा नृत्. अथैकदा श्रीसुहस्तिसूरय नज्जयिन्यां समागताः, गवादस्थेन संप्रतिना तान् दृष्ट्वा जातिस्मरणं प्राप्तं, शीघं गवादादुत्तीर्य गुरुन्नमस्कृत्य तेनोक्तं हे स्वामिन् मां किमुपदावं ? गुरुनिनिं एए प्रयुज्य स नपलक्षितः अथ संप्रतिगुरून प्रति कथयति हे म्वामिन् मया यदिदं राज्यं प्राप्तं तत्पू ज्यानामेवायं प्रसादः, अतोऽहं किं करोमि तदादिशवं? गुरुनिरुक्तं शुभाध्यवसायतो जिनशासनप्रभावनां कुरु ? ततः संप्रतिराजेन सम्यक्त्वमूलद्दादशवतान्यंगीकृत्य जिनशासनकबत्रमंडितं निजराज्यं विधाय पूर्वभवस्वानुनृतदीनजनदुःखोल्लसितकरुणाईमनसा स्थाने स्थाने संसारसागराद्दीनज नोहरणप्रवहणतुल्या दानशालाः स्थापिताः, जगानोरणैकलदाणां श्रीमदर्हतां लदोत्तरपंचवि. शतिसहस्रमितप्रासादैर्ममितं त्रिखंझ विहितं, तन्मध्ये पत्रिंशत्सहस्रनूतनप्रासादाः कारिताः, शेषै. कोननवतिसहस्रजिनप्रासादानामपारसंसारसागरनिमज्जनिजात्मोधरणायेव जीर्णोधारो विहितः, सपादकोटिमिता जिनप्रतिमा निर्माप्य प्रतिष्टिताः, अनेकलोकानां जिनधर्मे स्थिरीकरणपूर्वकं वि. | विधप्रकारोपेतं खामिवात्सव्यं च कृतं, अनार्यदेशेऽपि साधुवेषमंडितान्निजसेवकान पूर्व प्रेष्य तद्दे. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy