________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्त
दाना- स्ति. तचनतो दुष्टीनतेन राझा गोकुले गत्वा विषमिश्रितं दधि मुनये दापितं मुनिरपि विषव्याप्तं ।
स्वशरीरं ज्ञात्वा दपकश्रेणिमारूढः केवलझानं प्राप्य मोदं गतः, ततः कुपितेन देवेन नगरोपरि रजोवृष्टिविहिता, नगरं च तन्नष्टं. ॥ इति श्रीदानकुलके नदायिराजर्षिकथा.॥ | गाथा-जिणहरमंडियवसुहो। दानं श्राणुकंपनत्तिदाणाई॥ तिबप्पनावगरेहां । संपत्तो
संपराया ॥ १२ ॥ व्याख्या-जिनप्रासादैर्ममिता वसुधा कृता येन सः, दत्वा अनुकंपादानं नक्ति| दानं च तीर्थप्रभावकरेखां संप्राप्तः संप्रतिराजा ॥ १२ ॥ यस्य संबंधो यथा-कौशांब्यां नगर्या श्री.
थार्यमहागिरिधार्यसुदस्तिनौ समागतो, वर्ष च तदुर्निदमासीत्. श्रावकाश्च साधूनां बहुभक्तिं कुवैति. एकदा महर्डिकश्रावकस्य गृहे साधवो नानाप्रकाराणि नोजनानि गृह्णति, तदा केनापि रं. केण तद् दृष्ट्वा तेषां साधूनां कथितं भो ममाप्यन्नं देयमिति वदन स तेषां पृष्टे लम नपाश्रये समागतः, गुरुभिानोपयोगतस्तं लघुकर्माणं भवांतरे च शासनप्रभावकं ज्ञात्वा तस्मै प्रोक्तं हे भद्र यदि त्वं यतित्वमाश्रयसि तदा वयं तुभ्यं भोजनं दास्यामः, तेनापि तत्स्वीकृतं. तत आर्यसुहस्तिसू. रिनिस्तस्मै चारित्रं दत्वा यथेष्टं भोजनं दत्तं. रात्रौ विसूचिकातः शुमध्यानवशः स कालं कृत्वोऊा
For Private and Personal Use Only