SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्त दाना- स्ति. तचनतो दुष्टीनतेन राझा गोकुले गत्वा विषमिश्रितं दधि मुनये दापितं मुनिरपि विषव्याप्तं । स्वशरीरं ज्ञात्वा दपकश्रेणिमारूढः केवलझानं प्राप्य मोदं गतः, ततः कुपितेन देवेन नगरोपरि रजोवृष्टिविहिता, नगरं च तन्नष्टं. ॥ इति श्रीदानकुलके नदायिराजर्षिकथा.॥ | गाथा-जिणहरमंडियवसुहो। दानं श्राणुकंपनत्तिदाणाई॥ तिबप्पनावगरेहां । संपत्तो संपराया ॥ १२ ॥ व्याख्या-जिनप्रासादैर्ममिता वसुधा कृता येन सः, दत्वा अनुकंपादानं नक्ति| दानं च तीर्थप्रभावकरेखां संप्राप्तः संप्रतिराजा ॥ १२ ॥ यस्य संबंधो यथा-कौशांब्यां नगर्या श्री. थार्यमहागिरिधार्यसुदस्तिनौ समागतो, वर्ष च तदुर्निदमासीत्. श्रावकाश्च साधूनां बहुभक्तिं कुवैति. एकदा महर्डिकश्रावकस्य गृहे साधवो नानाप्रकाराणि नोजनानि गृह्णति, तदा केनापि रं. केण तद् दृष्ट्वा तेषां साधूनां कथितं भो ममाप्यन्नं देयमिति वदन स तेषां पृष्टे लम नपाश्रये समागतः, गुरुभिानोपयोगतस्तं लघुकर्माणं भवांतरे च शासनप्रभावकं ज्ञात्वा तस्मै प्रोक्तं हे भद्र यदि त्वं यतित्वमाश्रयसि तदा वयं तुभ्यं भोजनं दास्यामः, तेनापि तत्स्वीकृतं. तत आर्यसुहस्तिसू. रिनिस्तस्मै चारित्रं दत्वा यथेष्टं भोजनं दत्तं. रात्रौ विसूचिकातः शुमध्यानवशः स कालं कृत्वोऊा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy