________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तददाराबादनार्थ पट्टबंधं दत्वा बंधनमुक्तः कृतो गतोऽपि च स निजनगरी. अयोदायिनृपोऽपि नि.
जनगरे गत्वा तां प्रतिमां पूजयन सुखेन राज्यं करोति. एकदा रात्रिपौषधे स धर्मजागरिकां कुर्वन् मनसि चिंतयति यद्यत्र श्रीवीरप्रतुः समागबेत्तदहं चारित्रं स्वीकरोमि. वीरप्रणापि झानेन तल्लानं ज्ञात्वा तत्र विहृतं मार्गे तृषादिपीडितैः पंचदशशतसाधुभिः कालः कृतो जाताश्च ते सर्वेऽप्याराध काः अथ श्रीवीरप्रन्नौ तत्र समागते सति राझा महतामंवरेण तस्य प्रवेशोत्सवः कृतः, देशनां श्रु. त्वा वैराग्यमापन्नेन राज्ञा हस्तौ नियोज्य कथितं हे स्वामिन् जवद्भिरत्रानार्यदेशेऽपि समागत्य ममोपरि महती कृपा विहिता. प्रभुणोक्तं हे राजन् त्वमंतिमो राजर्षिरसि, अतः कृपायोग्य एव. तत श्रुत्वा राझा गृहे समागत्य चिंतितं यद्यहं पुत्राय राज्यं दास्यामि तर्हि स चारित्रमप्राप्य संसारे ब्रमिष्यति, इति विचार्य तेन निजभागिनेयकेशिकुमाराय राज्यं दत्वा बहुपरिवारयुतेन दीदा गृही. ता. अथ तेनैकादशांगानि पठितानि, कालांतरे शरीरे रोगाः समुत्पन्नाः, स्वाम्याझ्या विहृत्य वीतजयपत्तने स समागतः. तत्र गोकुले स्थितो दट्याहारं करोति, तेन तस्य रोगोपशांतिर्जाता. एक| दा तस्य पूर्ववैरिणा सामंतनाम्ना प्रधानेन केशिनृपायोक्तमयं राजर्षिस्ते राज्यं गृहीतुं समागतोऽ- )
For Private and Personal Use Only