________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना लिष्यति. इति विचिंत्य तया सुमित्राय विषं दत्तं, यावता सुमित्रो व्याकुलीनतस्तावता तत्र राजा
समायातः, घनेकमंत्रतंत्राापचारे कृतेऽपि स न सजीनतः, लोकेऽपि तत्प्रकटीनृतं यत्रया सु मित्राय विषं दत्तमिति श्रुत्वा नद्रा प्रणष्टा, राजा सुमित्रप्रति धर्म श्रावयामास. तशुणान संस्मृय च स रोदितुं लमः, श्तश्चितगतिविद्याधरो विमानस्थितस्तन्नगरोपरि समायातः, पौरान राजानं च दुः खिनं वीदयाधोऽवतीर्य लोकमुखात्तबार्ता श्रुत्वा मंत्रितवारिणा सुमित्रं प्रदालयामास, ततः सुमित्रः स्वस्थीत्रयावदत कथमेते लोका मां परिवेष्ट्य स्थिताः संति ? राज्ञा सर्वोऽपि वृत्तांतः कथितस्तदा सुमित्रस्तूर्ण समुदाय चित्रगतिं नत्वा कथयति हे सत्पुरुष त्वया ममोपरि महोपकारः कृतस्ते नैव तवोत्तमकुलं झातं तथापि स्वकुलं त्वं प्रकाशय ? तदा चित्रगतिसेवकैस्तस्य कुलादिवार्ता प्रकाशिता. इतस्तत्र सुयशानामा केवली समायातः, नृपादिसर्वेऽपि तं वंदितुं गतास्तत्र च केवलिमुखाच. म श्रुत्वा चित्रगतिना सम्यक्त्वं स्वीकृतं. अथ सुग्रीवेन पृष्टं हे जगवन् ! सा भद्रा सुमित्राय विषं द
त्वा क गता? केवलिनोक्तं भद्रा नष्टा चौरंधुता, तस्या वस्त्रागरणानि गृहीत्वा तैरकस्मै वणिजे वि. | क्रीता, तत्पादिपि प्रणष्टा वने दवदग्धा मृत्वा प्रथमनरके गता, ततोऽपि निःसृत्य तज्जीवो बहुसं. ।
For Private and Personal Use Only