________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- गुतं नाम्नाहं मुनिचंडोऽस्मि सार्थाब्रुष्टो बुभुदितश्च पतितः, पश्चाधुवान्यामुपचारं कृत्वाहं सचेतनी वृत्ति
कृतः, ततो धनधनवतीन्यां तस्य मुनेः पार्थं सम्यक्त्वमूलदादशवतानि गृहीतानि. विक्रमराजावि नि. जराज्यं धनकुमाराय दत्वा चारित्रं जग्राह. धनराझापि कियंतं कालं यावद्राज्यं पालयित्वा निजपु. वजयंताय राज्यं दत्वा धनवत्या सह दीदा गृहीता. प्रांते च मासिकी संलेखनां कृत्वा तो हावपि सौधर्मदेवलोके सामान्येंद्रत्वं प्राप्तौ. शति द्वितीयो नवः १. तत्र हिसागरोपमायुर्भुक्त्वा वैताब्यपर्वते | उत्तरश्रेण्या सुरतेजनगरे सूरनामा विद्याधरो विद्युन्मतीनार्या, तयोः पुत्रत्वेन धनजीवश्चित्रगतिनामा बनव. धनवतीजीवस्तु दक्षिणश्रेण्यां अनंगसिंहनृपशशिप्रनाराइयो रत्नवतीनामपुत्रीत्वेनोत्पन्नः, तथा तौ दावपि स्वस्वनगरे यौवनावस्था प्राप्ती. अथैकदानंगसेनराझा निजपुत्र्या वरार्थमेको नै मित्तिकः पृष्टस्तेनोक्तं हे राजन युघावसरे यस्तव करवालं गृहिष्यति पुनर्नदीश्वरद्दीपे यस्य मस्त. | कोपरि पुष्पवृष्टिनविष्यति स तव पुत्रीनर्ता भविष्यति. ततो राज्ञा दानपूर्वकं नैमित्तिको विसृष्टः, |श्तश्च जस्तक्षेत्र विक्रमपुरे सुग्रीवाभिधो राजा तस्य यशस्वीनदाख्ये हे भार्ये, तयोः सुमित्रपद्माभि | धानौ यथाक्रमं द्वौ पुत्रौ जातो. नद्रया चिंतितं यशस्वीपुत्रसुमित्रेण सता मत्पुत्रस्य राज्यं न मि
For Private and Personal Use Only