SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानासारं भ्रमिष्यति. तत् श्रुत्वा वैराग्यमापन्नेन सुग्रीवराझा सुमित्राय राज्यं दत्वा दीदा गृहीता, चित्रगतिरपि स्वस्थानके गतः तोऽनंगसिंहपुत्रेण कमलविद्याधरेण सुमित्रनगिन्यपहता. तदा सुमित्रेण सह निजप्रीति वि. ए झाय चित्रगतिना कमलेन सह संग्रामो मंमितः पुत्रस्ने हेनानंगसिंहोऽपि तत्रागतः, तदा चित्रगति नांधकार विकुळ तस्य खगोऽपहृतः, संग्रामे च तो विजित्य चित्रगतिः सुमित्रनगिनीं गृ. हीत्वा गृहे समायातः, सुमित्रस्तु नगिनीविरहेण वैराग्यतः पुत्राय राज्यं दत्वा चास्त्रिं गृहीतवान् . नवपूर्वाण्यधीय गुर्वाझामादाय मगधदेशग्रामादहिः कायोत्सर्गेण स्थितः, तत्र पद्मस्तं वीक्ष्य वेरं सं. स्मृत्य बाणेन जघान, सुमित्रर्षिः शुनध्यानतो मृत्वा पंचमे देवलोके गतः, पद्मस्तु सर्पण दष्टो मृ. त्वा सप्तमनरके गतः, यय सुमित्रर्षमरणं ज्ञात्वा चित्रगतिर्मनसि दुःखं वहमानो यात्रार्थ नंदीश्वरे समायातः, तदा रत्नवतीसहितोऽनंगसिंहोऽपि तत्र समागतः, अथ चित्रगतिर्जिनपूजां कृत्वा स्तुति क र्नु लमस्तदा सुमित्रजीवेन ब्रह्मदेवलोकादागत्य तस्योपरि पुष्पवृष्टिः कृता, तहीदयानंगसिंहेन नैमितिकोक्तं संस्मृत्य स्वपुत्रीरत्नवती चित्रगतिना सह तत्रैव परिणायिता. नवांतरस्नेहतस्तौ दंपती स्व For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy