SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- स्थाने समागत्यावर्णनीयप्रेमपरौ सुखेन कालं गमयांचऋतुः, प्रांते पुरंदराभिधपुत्राय राज्यं दत्वा पनि निर्मलचारित्रं प्रपाब्यानशनं कृत्वा तौ चतुर्थे माहेंद्रदेवलोके देवत्वेनोत्पन्नौ. इति चतुर्थो जवः. ४. अथ पश्चिममहाविदेहे पद्मविजये सिंहपुरनगरे हरिनंदराजा, प्रियदर्शना पट्टराझी, तस्याः कु. दौ माहेंद्रदेवलोकाच्च्युतश्चित्रगतिजीवोऽपराजितनामा पुतत्वेनोत्पन्नः, सर्वाः कलास्तेनान्यसिताः, एकदा स मंत्रिपुत्रविमलबोधसहितोऽश्वं वाहयन् वने गतः, योरप्यश्वौ वक्रशिदिताव नृतां बहुदूरेऽ. टवीं प्राप्य तौ द्वावग्यश्वौ रुधिरं वमंती मृतो. ततस्तौ दौ सरसि जलं पीत्वेत्यचिंतयतां यदधुनाजवां देशांतरदर्शनेबां सफलां करिष्यावः, इति विचार्य तौ यावदने प्रस्थिती तावद्रद रक्षेति वदन् कोऽ. प्येकः पुरुषः कंपमानस्तयोः शरणं प्राप्तः, इतस्तत्र राजपुरुषा थागत्य कुमारं कथयामासुरयं तस्करो बहुलोकाश्चानेन मुपितास्तत एनं वयं मारयिष्यामः, तदा कुमारेणोक्तं यद्यपि चौरोऽयं तथापि श. रणागतत्वान्न वधाईः, तत् श्रुत्वा ते राजपुरुषास्तं कुमारं हेतुं धाविताः, परं कुमारेण तामितास्ततो नंष्ट्वा ते निजनृपसमीपे गतास्ततो राझा निजसैन्यं तत्र प्रेषितं तदपि कुमारेण निर्जितं. ततो रा. | जा स्वयं तत्रागत्य मंत्रिपुत्राय पृष्टवान् कस्यायं कुमारोऽस्ति? तेन सर्वोऽपि वृत्तांतः कथितस्ततस्तु For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy