________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- टेन राझोक्तमहो एषस्तु मम मित्रहरिनंदिपुत्र इत्युक्त्वा तं गृहे समानीय निजकनकमालानिधाना न पुत्री तेन सह परिणायिता. अथ कुमारः कियत्कालं तत्र स्थित्वा देशांतरविलोकनकुतूहलतया
मंत्रिपुत्रान्वितो निर्गतः, मार्गमुलंध्य तावेकनगरसमीपमुपागतो. शस्तत्र वने कस्याश्चिस्त्रियो रुद. | नं श्रुत्वा तबब्दानुसारेण तत्र गतो. तदा ततामिकुंभसमीपे एकां स्त्रियं खजपाणिं चैकं पुरुषं दृष्ट्वा कुमारो बभाण, अरे उरात्मन्नेता स्त्रियं मुंच नो चेङ्गुठं कुरु? युक्त्वा कुमारस्तं विद्याधरं निर्जि तवान्. इतः प्रजाते तत्कन्याजनको राजा तस्याः शोधनार्थ तत्रागतः, कुमारेण सर्वोऽपि वृत्तांतस्त स्मै कथितः, हृष्टेन राज्ञा तस्या रत्नमालायाः पाणिग्रहणं तेन कुमारेण सह कारितं. अय तत्रापि कियत्कालं स्थित्वा प्रबन्नलया स निर्गतः, कुंडलपुरसमीपे समागत्य तान्यां केवलिन नपदेशं श्रु. त्वा पृष्टं किमावां जव्यौ वा अगव्यौ? केवलिनोक्तं युवां दावपि भव्यौ, पुन कुमार वं तु तः पंचमे भवे भरतक्षेत्रे श्रीनेमिनाथानिधस्तीर्थकरो नविष्यसि. तवायं सुहृच तवाद्यो गणधरो नवि ष्यति. तत् श्रुत्वा हर्षितौ तौ दावपि तत आनंदपुरे प्राप्तौ, तत्र जितशत्रुराजा, धारिणी राझी, त स्याः कुदो माहेंद्रदेवलोकाच्च्युतो रत्नवतीजीवः प्रीतिमतीनामपुत्रीत्वेनोत्पन्नः, सकलकलाकलापक
For Private and Personal Use Only