________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-लितया तया यौवनावस्थायां पितुः पुर इति प्रतिझा कृता यो मां कलया जेष्यति स मे गर्ता भ.
विष्यति, इति श्रुत्वा पित्रा स्वयंवरमंम्पो मंडितस्तत्रानेकनृपचरखेचराः समायाताः, अपराजितकु
मारोऽपि गुटिकापन्नावतो रूपपरावर्तनेन कार्पटिकरूपं विधाय तत्र समायातः, अय प्रतिहारीयुक्ता ԵԵ मनोहरवरमालामंडितहस्ता राजकुमारी तत्र समागता, तया पादपूर्त्यर्थं समश्याकाव्यानि प्रोक्तानि
परं कोऽपि तेषां पूर्ती समर्थो नानृत्. यदा सर्वेऽपि राजकुमारादयो दिङ्मूढा जातास्तदापराजितकुमारेण स्तंभपुत्तलिकामस्तकोपरि स्वकरं न्यस्य तस्या मुखेन सर्वा थपि समश्याः पूरिताः, तद् दृ. ष्ट्वा कुमारीराजन्यादयः सर्वे:पि चित्तेषु चमत्कृति प्राप्ताः, पूर्वभवस्नेहाकृष्टया कुमार्या तत्कालमेव त. कार्पटिकवेषभृत्कुमारकंठे वरमाला दिप्ता. तथा नृतं वीक्ष्य तत्र मिलिताः सर्वेऽप्यन्ये राजकुमाराः शस्त्राणि सजीकृत्यापराजितकुमारंपति धाविताः, परं कुमारेण निजरूपं प्रकटीकृत्य सिंहनादस्तया कृतो यथा ते सर्वेऽपि मृगवत्पलायिताः. अथ तत्रागतसोमप्रभानिधेन तस्य मातुलेन कुमारमुपल. दय सर्वोऽपि तस्य कुलादिवृत्तांतः कथितः. ततो हृष्टेन जितशत्रुनृपेण शुगलमे तयोविवाहः कारि. | तः, मंत्रिणा च वपुत्री विमलबोधाय परिणायिता. अथ हरिनंदनृपेण तवस्थं कुमारं झात्वा स्व.
For Private and Personal Use Only