________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना मंत्रिणं कीर्तिराजं तत्र प्रेष्य कुमार श्राकास्तिः, कुमारोऽपि मंत्रिमित्रभार्यादिपरिवारयुतो निजनगरे
प्राप्तः, ततो राजा कुमाराय राज्यं दत्वा स्वयं दीदां गृहीत्वा शुध्रचारित्रं प्रपाब्य मोदं गतः, ततोऽ
वसरेऽपराजितराजापि पद्मपुत्राय राज्यं दत्वा सकललो दीदां गृहीत्वा प्रांते चानशनं कृत्वा धारणजए देवलोके सामान्येंद्रो जातः ॥ इति पंचमषष्टौ भवौ. ॥
यय जंबूद्दीपे भरतक्षेत्रे हस्तिनागपुर्या श्रीषेणराज्ञः श्रीमतीचार्याकुदौ शंखस्वमसूचितोऽपराजितजीवः शंखनामकुमारत्वेनोत्पन्नोऽनुक्रमेण च स सकलकलाकलापयतो यौवनं प्राप्तः. अथक दा नगरलोका राझोऽग्रे समागत्येति प्रोचुः, हे स्वामिन् विशालशृंगाधिपर्वतवास्तव्यः समरनामा पल्लीपतिरस्माकं द्रव्यादि हृत्वास्मान दुःखीकरोति. तत श्रुत्वा शंखकुमारः सैन्ययुतो राजाझया तत्र गत्वा तेन सह युद्धं कृत्वा तं बध्वा काष्टपंजरे निदिप्तवान्. येषां येषां च धनानि तेनापहृतानि तेषां तेषामुपलक्ष्य कुमारेण पुनः समर्पितानि. ततः पश्चादलित्वा पथि रात्रौ सुखसुप्तेन कुमारेण कस्याश्चिस्त्रियो रुदनं श्रुतं, तबब्दानुसारेण कुमारस्तत्र गत्वा तां स्त्रियं रुदनकारणं पृजति. तयो| क्तं मगधदेशे चंपापुर्या जितारिराजा, कीर्तिमती प्रिया, तयोः पुत्री यशोमती, सा यौवनस्था श्रीषे
For Private and Personal Use Only