________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| पराजपुत्रशंखकुमारस्य रूपयौवनादिगुणान् श्रुत्वा तंप्रत्यतिरागवती जाता. तां वार्ता श्रुत्वा राझा ह ।
स्तिनागपुरे तस्या विवाहार्थ प्रधानजनाः प्रेषिताः, तो मणिशेखरनाम विद्याधरेण साऽपहा. तस्या यहं धातृमाताऽपहरणसमये बाहुलमा यावदन समागता तावत्स दुष्टो बलात्कारेण मे हस्तं दुः रीकृत्य तामादाय कापि गतस्तस्या विरहदुःखेनाहं रोदिमि. तत श्रुत्वा कुमारेणोक्तं त्वं माकंदं कु. रु? अहमधुनैव तं खेचरं हत्वा तां कन्यां पश्चादालयिष्यामि. इत्युक्त्वा सूर्योदये कुमारो यावदि. शालशृंगगुहादारे समायाति तावत्तेन कन्यां प्रार्थ्यमाणः स विद्याधरो दृष्टः, शंखकुमारेण खनि. कास्य प्रोक्तं रे पुरात्मन् परस्त्रीपातकफलमधुना विलोकय ? इत्युक्त्वा तेन पादप्रहारेण स मौ पातितः. अथ विद्याधरेणोक्तं हे सत्पुरुष अद्यप्रभृत्यहं तव सेवकोऽस्मीत्युक्त्वासौ कुमारचरणयोलमः, दयाबुना कुमारेणापि स जीवन्मुक्तः, हृष्टेन विद्याधरेण तस्मै रिमणिमुक्ताफलवस्त्राचरणादीन्य. र्पितानि. अथ कुमारेण सा यशोमती जितारिनृपाय समर्पिता, जितारिणापि महा सा शंखकु माराय परिणायिता, तां गृहीत्वा शंखकुमारो महतामंवरेण हस्तिनागपुरे समायातः. अय श्रीषेण| राजा तस्मै शंखकुमाराय राज्यं दत्वा स्वयं चारित्रं गृहीत्वा केवलझानमासाद्यान्यदा हस्तिनागपुरे
For Private and Personal Use Only