________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | समायातः, शंखराजा सांतःपुरस्तं वंदितुं समागतः, देशनांते राज्ञा पृष्टं हे भगवन् ! मम यशोमत्याचैतावान् स्नेहः परस्परं कथं ? केवलिना तयोः पूर्वभववृत्तांतं कथयित्वोक्तं हे राजन् ! पथ नवमे नवे त्वं मनायाख्यो द्वाविंशतितमस्तीर्थकरो भविष्यसि, यशोमती चेयं राजीमती जविष्यति. तत् श्रुत्वा शंखराजा वैराग्यमासाद्य पुंडरीकपुत्राय राज्यं दत्वा यशोमत्या सह दीक्षामादाय विंशतिस्थानक याराध्य तीर्थकरनामकर्म वध्वा प्रांतेऽनशनं कृतवान् ततस्तौ द्वावप्यपराजितविमाने दे. वत्वेनोत्पन्न.
(१
तत प्रायः दाये जंबूद्वीपे नरतक्षेत्रे शौरीपुरनगरे यादववंशीय समुद्रविजयराज्ञः शिवादेवीराइयाः कुक्षौ कार्तिककृष्णद्वादश्यां शंखजीवो ज्ञानत्रययुतः पुत्रत्वेनोत्पन्नः, राझ्या चतुर्दशमहावनानिदृष्ट्वा तेषां फलं राज्ञे पृष्टं, समुद्रविजयेनोक्तं हे प्रिये तीर्थकरो वा चक्री तव कुदावुत्पन्नोऽस्ति. प्रभाते राज्ञा स्वमपाठ के न्यस्तत्फलं पृष्टं, तैरुक्तं द्वाविंशतितमस्तीर्थकरो भविष्यति क्रमेण संपूर्णसमये राया श्रावण शुक्ल पंचम्यां पुत्रः प्रसृतः, इंद्रादिनिश्व तस्य जन्ममहोत्सवः कृतो द्वाविंशत्कोटिसुवर्णानां च वृष्टिः कृता, तत इंद्रादयो देवा नंदीश्वरद्वीपे समागत्याह्निकामहोत्सवं कृत्वा स्वस्थानं
For Private and Personal Use Only