________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | प्राप्ताः, अथ प्रातः प्रियंवदया दास्या राज्ञे पुत्रजन्मवर्धापनिका दत्ता, हृटेन राझा तस्यै पारितोषि वन| कदानपूर्वकं महताबरेण पुत्रजन्मोत्सवः कृतः, सर्वेऽपि बंदिनो मोचिताः. एवं दशदिवसं यावन्म
होत्सवं कृत्वा एकादशमे दिने सूतिकर्म समाप्य द्वादशमे दिवसे सर्वकातिपरिवारादीन भोजयित्वा गतारिष्टत्वादरिष्टनेमीति तस्य नाम दत्तं. अथ पंचधातृभिः पाव्यमानः प्रभुइँहिं प्राप्नुवन समयं ग. मयांचकार. तो मथुरानगर्यामुग्रसेनराजा, तस्य धारिणी राझी. तस्या गर्नकाले निजभर्तुर्मासा. स्वादनदोहदोऽनृत, प्रधानध्यतया तस्या दोहदं प्रपर्य राजा जीवन रक्षितः. पत्रजन्मावसरे रा. जादिनिश्चिंतितं यदेषो गर्नस्थोऽपि यदि पितृसंतापकारको जातस्तदा वृहिं गतः किं न करिष्यतीति विचार्य तस्यांगुल्यां राजनामांकितमुद्रिकां न्यस्य कांस्यपेटायां निक्षिप्य स यमुनायां प्रवाहि तः, सा पेटा नद्यां वहमाना प्रभाते शौरीपुरपार्श्व समागता, दृष्टा चैकेन व्यवहारिणा गृहीता च, गृहमागत्योद्घाटिता दृष्टश्च तस्यामेको जातमात्रो बालः. तदंगुलीगतमुद्रिका प्रबन्नं रदयित्वा तेन
सः पुत्रवत्पालितो दत्तं च तस्य कंस श्यनिधानं. अथ वृद्धिं गतोऽयं कंसो राजवीजत्वाद् ऽर्दातः | सन अन्यव्यवहारिपुत्रान संतापयति, तत्प्रजापूत्कारो राझोऽग्रे गतः, राझा तं व्यवहारिणमाहृय पृ.
For Private and Personal Use Only