________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- टं, भीतेन तेन तन्मुद्रिकादानपूर्वकं कथितं स्वामित्रैष मे पुत्रः, समुद्रविजयेन मुद्रिकातस्तमुग्रसेनरावत्ति| जपुत्रं विज्ञाय स्वसमीपे रदितस्तत्र कंसवसुदेवयोः परस्परं प्रीतिर्जाता. अथ जरासिंधनामा प्रतिवा
| सुदेवो राजगृहे राज्यं पालयति, तेनैकदा समुद्रविजयायादिष्टं यः कोऽपि सिंहस्थराजानं बध्वान ए३ | यिष्यति तस्याहं मम पुत्री जीवय शां दास्यामि. तदा प्रयाणोद्यतं समुऽविजयं निषिश्य लघुभ्राता
वसुदेवः कंससारथिसहितः सैन्ययुतः सिंहरयं जेतुं प्रचचाल. सिंहस्थोऽपि सन्मुखमायातः, द्वयोः संग्रामो जातस्तदा सिंहस्यं नमो पतितं बध्वा कंसयुतो वसुदेवः स्वनगरंप्रति प्रयाणमकरोत्. ३ तो नैमित्तिकेनैकेनागत्य समुऽविजयाय झापितमियं जीवयशा विषकन्या श्वसुरपितृकुलयोः दयकारिण्यस्ति. अथ वसुदेवो यदा सिंहस्थयुतो नगरे समायातस्तदा समुद्रविजयेन नैमित्तिकोक्ता वार्ता तस्य कथिता, वसुदेवेनोक्तं जरासंधस्याग्रेऽहं सिंहस्थबंधनकारकं कंस निवेदयिष्यामि. अथ वसुदेवो सिंहस्थयुतो जरासंधपार्श्वे गत्वा सिंहस्थबंधनकारक कंसं निवेदयामास. तदा हृष्टेन जरासंधेन कंसाय जीवयशा परिणायिता, करमोचने च तस्मै मथुरानगरीराज्यं दत्तं. वसुदेवोऽय शौरिपुरे समागतः, कंसेन मथुरायां गत्वा स्वपिता पूर्ववैरेण काष्टपंजरे दिप्तः स्वयं च राज्यं चकार.
For Private and Personal Use Only