________________
Shri Mahavir Jain Aradhana Kendra
दाना
www.kobatirth.org
इतः शौरिपुरे वसुदेवो जातृविरोधेन विदेशे गतस्तत्र शतवर्षमध्ये निजपराक्रमेण तेन हा वृत्तिसप्ततिसहस्रकुन्याः परिणीतास्ततो रौहिण्याः स्वयंवरमंडपे स समुद्रविजयादीनां मिलितः, ततो दे वराजपुत्री देवकीस्वयंवरमं पे सर्वे यादवाः कंससहिताः समागताः इतः पश्चान्मथुरायां जीवयशामुक्तकर्षिराहारार्थं समागतो देवरत्वेन चोन्मत्तया जीवयशया संतापितोऽवददरे जीवयशे ! त्वं गर्व मा कुरु ? यस्याः स्वयंवरमंडपे ते स्वामी गतोऽस्ति तां वसुदेवः परिणेष्यति, तस्याः सप्तमो गश्च ते भर्तारं पितृपरिवारयुतं संदरिष्यतीत्युक्त्वा मुनिर्निर्गतः, तत् श्रुत्वा जीवयशया खेदं प्राप्य मथुरा जगताय कंसाय सर्वापि वार्ता कथिता, ततो जीतेन कंसेन मुनिवाक्यं व्यर्थ कर्त्तुं वसुदेवो मथुरायां रक्षितः, कृता च तेन साईमतिप्रीतिः पथैकदा वसुदेवेन कंसंप्रति कथितं यत्त्वं मार्गयसि, तदेहं ते दास्यामि, वचनं गृहीत्वा कंसेनोक्तं हे स्वामिन् युष्माकं दासप्ततिसहस्रप्रमाणाः स्त्रियः संति, तो देवक्याः सप्त गर्ना मह्यं देयाः, वचनवदेन वसुदेवेन तत्प्रतिपन्नं यथ देवकी यदा
प्रसवति तदा कंससेवकास्तत्र तिष्टंति इतो देवकी यं बालं प्रसूते तं बालं हरिणेगमेषी देवो भद्दलपुरे मृतवत्सायाः सुलसाया अग्रे मुंचति, तस्या मृतवानं देवकीसमीपे मुंचति. कंससेवका
uy
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only