SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना ) स्तं मृतबालमादाय कंसाय समर्पयंति, तं मृतमपि बालं कंसः शिलायामास्फालयति, तदा देवकी - वृत्ति वसुदेवावेवं जानीतो यदस्मद्भालान कंसो मारयतीति ययानुक्रमेण सप्तमो गर्भः संजानः, पूर्णे मासे भाद्रपद कृष्णाष्टम्यां रोहिणीनदात्रे सप्तस्वप्नसूचितो देवक्या पुत्रोऽजनि तत्पुण्यप्रजावात्तदा कं ससेवका निद्रावशं गताः तदा वसुदेवस्तं बालं मस्तकोपरि विधाय वस्त्रेण चाबाद्य नंदगोपालगृहे मोचितुं चलितः, पथि नगरप्रतोल्यां काष्टपंजरस्थेनोग्रसेनेन वसुदेवं दृष्ट्वा पृष्टं, स्वामिन्! किमिदमादाय गढसि, वसुदेवेनोक्तं जवतोऽस्माकं च यस्मात्सुखं जविष्यति तद्गृहीत्वाहं व्रजामीत्युक्तत्वा स गोकुले समागतः, दैवयोगेन तदा नंदजार्यया यशोदया पुत्री प्रसृतान्त, तस्याः स्थाने पुत्ररत्नं मुक्त्वा वसुदेवस्तां पुत्रमादाय पश्चाद्दलितस्तूर्णमागत्य च तां देवकीसमीपे मुक्तवान् इतः कंसप्राहरिका जागृताः पुत्री च तामादाय कंससमीपे समागताः, तां दृष्ट्वा कंसेन हसितं सप्तमोऽयं ग मां कथं हनिष्यति ? तस्याः कर्णनासिके बित्वा स्त्रीत्वाज्जीवन्मुक्ता यथ गोकुलमध्ये सवसुदेवपुत्रो वर्धते, कृष्णवर्णत्वात्तस्य कृष्ण इति नाम दत्तं यथ वसुदेवो ज्येष्ठपुत्राय बलाय तद्वतांतं कथयित्वा तं कृष्णसमीपे मुक्तवान्, तत्र तावुनौ रममाणौ सुखेन कालं निर्गमयतः. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy