________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना एकदा कंसेन नैमित्तिकः पृष्टस्तेनोक्तं मुनिवाक्यं नैव वृथा नविष्यति, देवक्याः सप्तमो गः । बनिनस्तवांतकारको वईते परं तन्नामाहं न जानामि, किं तु यः कालिनागं वशे करिष्यति, तव पद्मो.
त्तरचंपकानिधौ जुष्टगजौ व्यापादयिष्यति, शार्ङ्गधनुषि वाणं योजयिष्यति, स तव शत्रुतिव्यः. ततः कंसेन स्ववैरिपरीदानिमित्तं स्वयंवरमंझपे शार्ङ्गधनुर्मुक्त्वोद्घोषितं य एतद्योजयिष्यति तस्याहं मम नगिनी सत्यनामां दास्यामि. तदा तत्राने के राजानो मिलितास्तदा वसुदेवेन वलभद्रायोक्तं युः वान्यां स्वयंवरे नागंतव्यं, बलनद्रेणोक्तं यथा नव्यं भविष्यति तथा करिष्यामि, ततो बलभण कपाय सर्वोऽपि वृत्तांतो निवेदितस्तत् श्रुत्वा कृष्णः कंसोपरि थत्यंतं कुपितः, अथ वसुदेवेन नि. विद्यावपि तो दौ मदोधुरौ स्वयंवरे गंतुं प्रचलितो. पथि यमुनामध्ये कालिनागं लोकानामुपज्वकारकं ज्ञात्वा कृष्णस्तं वशीकृत्य तऽपरि स्थित्वा बहुवारं च तं ब्रामयित्वा विमंबितवान्. ततोऽनंतरं प्रतोख्यां कंसप्रेरितावुन्मत्तौ पद्मोत्तरचंपकनामानौ गजौ तयोमिलितो, पद्मोत्तरः कृष्णेन चंपकश्च व.
लगण मारितो. ततः स्वयंवरमंझपे समागत्य मंचश्रेणिमध्यादेकं राजानं दूरीकृत्य तौ तत्र स्थि| तौ. अथ तत्र सर्वे राजानो धनुषि बाणं योजयितुमनेकानुपायान कुर्वति, परं केनापि तदारोपयितुं
For Private and Personal Use Only