________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ) न शक्यते ततः कृष्णेनोच्छाय टंकारनादवधिरितसकलसनाजनं वाणं धनुष्यारोपितं ततः कंससंवृत्ति तिचारमुष्टिमा कृष्णेन सह योध्धुं समागतौ, तूर्णं कृष्णेन चाणूरो मारितो चलनडेण च मुटिल्लो व्यापादितः, ततः क्रुद्धः कंसः स्वयं कृष्णंप्रति धावितः कृष्णस्तमपि काकपदं गृहीत्वा स[द्यो व्यापादयामास पय समुद्रविजयेनोग्रसेनं काष्टपंजरा निष्कास्य राज्ये स्थापितस्तेन च सत्य. भामा कृष्णाय परिणायिता पथ कंसवधानंतरं जीवयशा जरासंधपार्श्वे समागत्य तद्वृत्तांतं कथयामास तदा क्रुद्धेन जरासंधेन समुद्रविजयं प्रति दूतं प्रेषयित्वा कृष्णबलभ मार्गितौ, समुद्रविजयेन चिंतितं तस्य पृ॒ष्टस्य पुत्रौ कथं दीयेते ? ततस्तेन पृष्टेन नैमित्तिकेनोक्तं युष्मानिर्न नेतव्यं कृष्णस्त्वयं विखंडनोक्ता भविष्यति, पश्चिमदिशि समुद्रोपकंठे श्रीकृष्णभार्या सत्यनामा यत्र पुत्रयुगलं प्रसवेत्तत्र नगरं कृत्वा स्थेयं, तत्र युष्माकं महानुदयो नविष्यति पथ सर्वेऽपि यादवा उग्रसेनादयश्च निजसैन्ययुताः क्रमेण विंध्याचल पार्श्वे समागताः यथ कालमहाकालप्रमुखाः पंचशतजरासंपुत्राविष्टानामपि यादवानां मारणाय नियमं कृत्वा तत्र समागताः, श्तो यादवकुलदेव्या मार्गे प्रपंचं कृत्वा दावानलं विकुर्व्य वृद्धस्त्रीरूपं कृत्वा रुदितुं प्राख्धं तदा तत्रागतकाल महाकाला
For Private and Personal Use Only