________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-न्यां तस्यै पृष्टं हे वृछे त्वं कथं रोदिषि? तयोक्तं युष्मन्यात्सर्वेऽपि यादवा यत्र प्रज्ज्वलिता न्युपनि क्त्वा तया देवमाययाऽर्धज्वलिते कृष्णबलभऽशरीरे तान्यां दर्शिते. तद् दृष्ट्वा तैः पंचशतैरपि स्व
नियमपालनाय यादवान् निष्कासयितुमनौ प्रविष्टं, तान् सर्वान ज्वलितान् दृष्ट्वा तेषां सैन्यं पश्चादलितं. जरासंधेन तत् श्रुत्वा चिंतितं पुत्रास्तु मृताः, परं यादवदायोऽवृत्तदेव वरं जातं.
अथ यादवाः क्रमेण समुद्रोपकंठे समागतास्तत्र सत्यनामया भानुभामरान्निधानपुत्रयुगलं प्र सवितं. अय तत्र कृष्णेनोपवासत्रयं कृत्वा समुद्राधिष्टायकसुस्थितदेवः समाराधितः, प्रकटी नृतं देवंप्रति कृष्णेनोक्तं नगरस्थापनाकृते स्थानं समर्पय? देवेनेंद्रमापृच्च्य समुज्जलं पश्चादाकर्षितं, ततो धनदेन द्वादशयोजनविस्तृता नवयोजनपृथुला च दारिकानिधाना नगरी तत्र निर्मापिता, कृष्णस्य च राज्याभिषेकस्तत्र कृतः, अय सर्वेऽपि यादवास्तत्र सुखेन तिष्टंति. तश्च केचिदणिजो रत्नकंवलानि गृहीत्वा द्वारिकायामागतास्तत्र पुनः स्तोकं लानं झात्वा ततो राजगृहनगरमुपागताः, तत्र जीवयशया तान्यर्धलदमौव्येन मार्गितानि, ततस्तैर्वणिग्निरुक्तं लदमौल्येन त्वेतानि द्वारिकायां | श्रीकृष्णराझ्या मार्गितानि तथाप्यस्माचिर्नार्पितानि, ततोऽर्धलदमौव्यस्य तु का वार्ता ? ततो जीव
For Private and Personal Use Only