________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः यशया प्रोक्तं कः कृष्णः ? का द्वारिका ? तत श्रुत्वा वणिज्जिः सर्वोऽपि यादववृत्तांतो मूलतः कथि
तः, तदा जीवयशा पूत्कुर्वती पितुः समीपे गता, कथितं च तया तस्मै यदधुनापि मम वैरिणो जी.
वंतीति. तदा जरासंधेन तामाश्वास्य शीघ्रमेव प्रयाणनेरी वादिता. तथा सहदेवादिशतपुत्रैः शिशु. एए
पालदुर्योधनादिराजसहस्त्रैश्च सकलसैन्यैः परिवृतोऽपशकुनर्निवारितोऽपि स पश्चिमदिशि प्रस्थितः. | तस्मिन समये नारदेनागत्य कथितं हे जरासंध वं श्रीकृष्णं जेतुं सर्वयाऽसमर्थ एव, एवं ऋषिवाक्यमप्यवगणय्य स त्वग्रे चलितः. अथ नारदेन व्योमवर्मना दारिकायामागत्य जरासंधसमागमन. वार्ता कृष्णाय कथिता, तदा कृष्णेनापि प्रयाणपटहो वादितः. तदा दशाईपांमवादयः सर्वेऽपि नि जनिजबलोपेतास्तत्र समायाताः, तदा श्रीनेमिनाथकृते सौधर्मेण मातलिसारथियुतः सर्वास्त्रैरलं. कृतः स्वरथः प्रेषितः, अथ तयोईयोरपि सैन्यं सौराष्ट्सीमनि पंचासराग्रे मिलितं. जरासंधेन चक्र व्यूहो रचितः, कृष्णेन च गरुमव्यूहः कृतः, द्वयोः सैन्ययोमहानयंकर युद्धं जातं. रिंगजतुरगरथ | सुन्नटानां विनाशो जातः, जरासंधेन जराविद्यया यादवानां सैन्यं निश्चेतनी नृतं विहितं. तदा श्री | नेमिप्रभोवचनतः कृष्णेन धरणेदाराधनं कृतं, धरणेऽण प्रकटीय कृष्णाय श्रीशंखेश्वरपार्श्वनाथप
For Private and Personal Use Only