________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
दाना तिमा समर्पिता, ततः कृष्णेन तत्प्रतिमाप्रदालनवारिणा सर्व निजसैन्यं सचेतनीकृतं. पुनईयोः मै
न्ययोः परस्परं महायुद्धं जातं. अथ जरासंधो निजमैन्यं यादवकृतप्रहारतो निर्वतीव्रतं विलोक्य कृ एंप्रति स्वकीयं ज्वालामाताकरालं चक्रं मुमोच, तदा तच्चक्रं कृष्णं प्रदक्षिणीकृत्य समागस्य कृष्ण करे स्थितं. तदा कृष्णेनोक्तं हे जरासंध अधुनापि त्वं मम प्रणामं कुरु? यया त्वां जीवंतं मुंचामि, तत् श्रुत्वा जरासंधोऽवददरे गोपाल ! लोहखंडेनतेन किं गर्व करोषि? इत्युक्त्वा स स्वयं कृष्णंप्र. ति धावितस्तदैव कृष्णेन मुक्तं तचक्रं जरासंधस्य मस्तकं दित्वा पुनः कृष्णहस्ते समागतं. देवैर्ज यजयारावपूर्वकं कृष्णोपरि पुष्पवृष्टिर्मुक्ता. नवमश्चायं कृष्णो वासुदेव इति चोद्घोषणा कृता. य. थैवमनुक्रमेण खमत्रयं साधयित्वा श्रीकृष्णः परिवारयुतो द्वारिकायां समागतः, मातलिसारथिरपि श्रीनेमिनं प्रणम्य स्वस्थाने गतः, एवं श्रीकृष्णवासुदेवस्तत्र सुखेन राज्यं पालयति.
अथ झानत्रयसहितः श्यामवर्णो दशधनुर्देहधारी श्रीनेमियॊवनावस्थायामपि विषयपराङ्मुखो बच्व. थयैकदा सांवप्रद्युम्नादिकुमारान स्वस्वस्त्रीभिः परिवेष्टिताननेकक्रीमाकुर्वाणान वीदय शिवादेवी श्रीनेमिप्रति कथयति हे वत्स त्वमप्येकां स्त्रियं परिणीय मम मनोरथं सफलीकुरु ? तत् श्रुत्वा
For Private and Personal Use Only