SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | वृत्ति सीता हे प्रियेऽधुना तव चरणन्यासैश्विरोत्कंठितामिमामयोध्यां नगरीं पावनीकुरु ? सीतयो - तं हे राम ! अधुना वैराग्यामृतरसास्वादतृप्ती नृतं मे मानसमसारसंसारसुख विषास्वादतो विमुखीनतमेव. तोऽहं गतवृजिन जिनैकध्यानपरा रागाद्यंतरंगारिपराजवं शमसंवेगादिसुनटसहायेन परिह१३० य संसारिजननंगुरप्रेमा जिलापपराङ्मुखी अवर्णनीयाविचलाभंगुरैकप्रेमपात्रं चिरोत्कंठितां मुक्तिसखमेव मिलितुमिच्छामि. तत् श्रुत्वाऽश्रुजलाविलनेत्रो रामः स्वकीयाविचारितकार्यनिंदनपरः पश्चात्तापोदधिममोऽनेकविप्रार्थनास्तस्यै नगरांतरागमनाय चकार सीतयोक्तं हे राजन् संप्रति त्वया संसारसागरनिमानैकहेतुर्मम विषये मोदो नैव कर्तव्यः, न च किंचिदत्रविषये नवतामपराधोऽपि मे दृष्टीगोचरी - वति, मम कर्मणामेवायं दोषः, किंच संसारघोरांधकारेऽनादिकालतो मोहनीलिकांधी नृतांतर्विलोचनानां रागादिचौरीयमाणरत्नत्रयधनानां पामरप्राणिनां निसर्गतो दयालुतानृतांतःकरणा ज्ञातजिनसिद्धांत रहस्यत्वेन गीतार्थपदवीं प्राप्ताः सुगुखो ज्ञानांजनशलाकया नेवरोगं दूरीकृत्य पुनश्च रत्नत्रयदानपूर्वकमदायानं तसौख्यैकनांडागाररूपं मोदनगरं प्रति तान्नयंति, अतस्तदाय सुखप्राप्त्यर्थम For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy