________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१
दाना | मानसो रामः स्वपुत्र मिलनार्थं प्रस्थितः, तदानीमेव विनयप्राग्भारनम्रीनृतशरीरौ लवांकुशावपि पि - तुः सन्मुखमागत्य पद्मपदपद्मयोर्निजज्रमरायितं ख्यापयंतौ नेमतुः प्रवेशमहोत्सवपूर्वकं तौ नगरे समानीय रामेण चिरविरहनिजहृदयोद्नृतसंतापस्तद्ददन निर्गतोदं तवाग्जलधारा निरुपशामितश्च. -
वृत्ति
Acharya Shri Kailassagarsuri Gyanmandir
लक्षणसुग्रीवप्रमुखाः शीघ्रं पुंडरीकनगरे गत्वा ततो महासतीं सीतामानयामासुः, नगरवहिः स्थितया सीतयोक्तं प्रथमं मे शीलपरीक्षां कारयिष्यामि ततो रामादिसकलनगरलोकसमूहा नगरखदिः समागताः, तदा सीतया तव खदिरांगारधगधगायमानैका खातिका निर्मापिता, प्रविष्टं च तन्मध्ये स्वशील परीक्षायै ततस्तस्याः शीलप्रभावेण सामिखातिका निर्मल जलकल्लोलयुता संजाता, तस्यां -कमलोपरि हंसलीलायितं दधाना सीता सादाल्ललीखि रामादिनिखिलनगरलोकमनोगतसंशयदारि दूरीचकार. देवैर्जयजयारावपूर्वकं सीतोपरि सुमनोवृष्टिर्विदिता, घोषितं च निखिलजगानजनितचमत्कारसकल्ललनालिशिक्षणीयाचरणीयाचार विचारेयं महासती सीता निर्दोषैव यथ लक्ष्मणादयो विश्वेऽपि नगरनिवासिजननिकरा सीताचरणारविंदे नमस्कृत्य निजापराधं दमयामासुः, मोsपि नयनाश्रुधाराबद्मना निजांतःकरणमालिन्यं दालयन स्वकीयापराधं दमयामास, कथितं च
For Private and Personal Use Only