________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- टपांतकालविकरालघनाघनधाराधोरणीनिस्वि कर्णाताकृष्टधनुर्मुक्तवाणधाराभिः पद्मसैन्यपद्मवनखा न तथा विलोमितं यथा कतिचिडाजहंसैस्ततः पलायितं, पद्मोऽपि पद्ममिवांतर्विशरारुतां प्राप्तस्तदा ल.
मणेनानन्योपायेन ज्वलज्ज्वालामालाकरालितं चक्रं तान्यांप्रति मुक्तं. तचक्रमपि निसर्गतो गो. १२ | विघातपराङ्मुखी नृतत्वात्तन्मुक्तशरराजिनिर्जर्जरीनृतमिव जयादपसृत्य पुनर्सदमणकरसंगतं जातं, त. दा लक्ष्मणो विषादं प्राप्तः.
तो नारदेन तत्रागयोक्तं जो पद्म ! अत्र गतभ्रमरतनुजागमावर्णनीयहर्षस्थाने कथमिव त्वया स्वकीयं हृदयं शोकपंकेन मलिनीक्रियते? मनोविह्वलतया नारदोक्तश्लेषोक्तिमजानता पद्मेन नारदः प्रश्नविषयीकृतो जो नारदमुने ! अधुना त्वहं निजजयसंशयापन्नोऽनेकतर्कवितर्ककल्लोलोज लितशोकापाराकूपारपतितो गतपोतो वणिगिव निःश्वस्य विश्वमपि विश्वं शोकपानीयमयं नयनविषयी करोमि, न जानामि हंत त्वयैतन्मे शोकस्थानं कथमिव हर्षस्थानीकृत्य वर्यते ? ततो नारदो | लवांकुशयोः सीतासतीकुदिसरोजमरतनुजोत्पत्तित्वं प्रकटीकृत्य पद्मं च विलुप्तशोकपंकं हर्षोल्लास| विकसितं च विधाय मरतनूजावासरसास्वादादियोग्यं तस्य हृदयं चकार. तत श्रुत्वा हर्षोल्लसित- ।
For Private and Personal Use Only