SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना. निवासिसिंहादिक्रूरपाणिनिहतां मन्यमानः शोकानलदग्धहत्तृणकुटीरो रामः कथंचिदयोध्यायां सा रथियुतः समागत्य, कृत्वा च तस्याः प्रेतकार्याणि, राजकार्यादिपराङ्मुखो लक्ष्मणादिन्तिः प्रतिबोध्यमानोऽपि सीताध्यानैकलीनचेता मूढ व निजसमयं गमयांचकार. अय तत्र लवांकुशौ सकलकलाकलापकलितो क्रमेण ललितललनाहृदयांबुजहंसलीलायिताईवयसौ जातो. तदा वज्रजवेन नि जवदनलवणिमतिरस्कृतशशिलेखाशशिचुलाभिधाना निजतनया खवाय परिणायिता, अंकुशार्थ च स्वमित्रपृथुराजपाचे तत्तनूजा मार्गिता, पृथुना च तदज्ञातवंशादिदृषणदानपूर्वकं तन्न स्वीकृतं. तदा संग्रामे पृथुराज विजित्य पराक्रमेण च स्वकीयोत्तमकुलता प्रकटीकृत्य प्रांते च सन्मानादिना तं प्रीपयित्वा लवणिमाद्यगण्यगुणगणमंडितां तस्य पुत्रीमंकुशः परिणीतवान्. इतस्तत्र कुतुहलैकप्रियेण नारदेनाप्यागत्य लवांकुशयो रामसीनांगजन्मत्वं निवेद्य सर्वेऽप्यतुलहर्षोल्लसितमानसा विदधिरे. अ. थ लवांकुशौ निजजावलेन बलवतोऽपि कतिचिनृपतीन् वशीकृत्य प्रकंपिताचलाचलं रिंगजतुरंगस्पंदनसुनटान्वितं बलमादायायोध्यानिकटे समागतो. तत श्रुत्वा रामलक्ष्मणावपि निजसैन्यमा | दाय सन्मुखमागतो, द्वयोः सैन्ययोः परस्परं खजाखजिशराशरि युद्धं प्रवृत्तं. तदा लवांकुशान्यां क. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy